This page has not been fully proofread.

व्याख्यानत्रयसहितम्
 
(१९)
 
विपक्षः रिपुः तत्पक्षयोः) गरिष्ठरत्नलोष्टयोः (गरिष्ठं महत् रत्नं लोष्टं
मृत्पिण्डश्च तयोः) तृणारविन्दचक्षुषोः (तृणं घासादि अरविन्दचक्षुः
"अरविन्दं कमलमिव चक्षुषी यस्याः सा" कमलनेत्रा स्त्री तयोः)
प्रजामहीमहेन्द्रयोः (प्रजा च महिमहेन्द्रः सम्राट् तयोः) समप्रवृत्तिकः
(समा सदृशी भेदरहितेति यावत् प्रवृत्तिर्यस्य सः) सन् कदा कस्मिन्
काले सदाशिवं भजामि सेविष्य इत्यर्थः ॥१२॥
 
-
 
छंद- पाषाण रु परयंक सर्प सम मोतिन माला ।
रत्न अमूलन तुल्य ढेल रिपु मित्र विशाला ॥
तृण वारिज इक दृष्टि प्रजा अरु राजराजसम।
समझि भगहिंगे कबै सदाशिवको यौँ है हम ॥ १२ ॥
भाषार्थ- पाषाण और विचित्र शय्या में, सर्प और मोतियों के हार में,
अमूल्य रत्न और मट्टी के ढेले में. मित्र और शत्रु में, तृण और कमलसमान
नेत्रवाली स्त्री में और प्रजा और पृथ्वीमण्डल के राजा में समान दृष्टि करके
अर्थात् इनमें भेद न समझकर मैं शंकर को कब भजूंगा ॥१२॥
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् ।
विलोललोललोचनाललामभाललग्नकं
 
$18
 
शिवेति मन्त्रमुच्चरन् कदा सुखी भवाम्यहम् ॥ १३॥
पदयो- कदेति। अहं शिव इति मन्त्रमुच्चारन् कदा सुखी भवामि ।
कथम्भूतं मन्त्रम् ? विलोलश्च ताः लोलालोचनाश्च विलोललोल-
लोचनास्तासु ललामं रत्नं पार्वतीरूपं तस्य भाले लग्नं भाललग्नमेव
भाललग्नकम् । किम्भूतोऽहम् ? निलिम्पानां निर्झरी नदी तस्या
निकुञ्जस्तस्य कोटरोऽन्तर्देशस्तत्र वसन् । पुनः कथंभूतोऽहम् ? विमुक्ते
दुर्मतिर्विमुक्तदुर्मतिः विमुक्ता दुर्मतिर्येनेति वा पुनः किं कुर्वन्सन् ? सदा
शिरः स्थमञ्जलिं वहन्सन् अञ्जलिं करद्वयसंयोगमित्यर्थः ॥१३॥