This page has not been fully proofread.

(१८)
 
शिवताण्डवस्तोत्रम्
 
मङ्गल ध्वनिर्मङ्गलजनकशब्दस्तस्य क्रमेण प्रवर्तितं प्रकर्षेणारब्धं प्रचण्ड-
ताण्डवं भयङ्करनृत्यं येन सः) शिवो जयति सर्वोत्कर्षेण वर्तते ॥११॥
छंद - विपुल वेग विभ्रमति नाग निर्भर निस्वासत ।
 
तिमि तिमि भाल कराल ज्वालकी झाल प्रकासत ॥
धिमि धिमि धिमि धिमि ध्वनि मृदङ्ग मंगलिक महाकार ।
निरतत अति परचण्ड सुनय जय जय सर्वोपरि ॥ ११॥
भाषार्थ- जिनके भयंकर ललाट में अत्यन्त वेग से घूमते हुए सर्पों के
श्वास निकलने के समान अग्नि प्रकाशमान हो रही है और धिमि धिमि धिमि
इत्यादि शब्द करते हुए मृदङ्ग की बड़ी ऊंची मंगल ध्वनि के अनुसार (तांडव)
नृत्य का आरंभ करनेवाले सदाशिव सब देवताओं के शिरोमणि हैं ॥११॥
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजो-
र्गरिष्ठरत्नलोष्टयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम् ॥१२॥
पदयो- दृषदिति । अहमेतेषु समप्रवृत्तिकः सन् समा प्रवृत्तिर्वर्तनं
यस्यैवंभूतः सन् कदा सदाशिवं भजामि सेविताऽस्मि । वर्तमानसामीप्ये
लट्। केष्वतो वदति। दृषत् पाषाणं विचित्रं च तत्तल्पं विचित्रतल्पं
तयोः। भुजङ्गश्च मौक्तिकस्रक् च तयोः । पुनः कयोः? गरिष्ठमुत्तमं च
तद्रत्नं गरिष्ठरत्नं लोष्टं मृत्पिण्डश्च तच्च तच्च ते तयोः सुहृन्मित्रम् विपक्षो
रिपुस्तयोः पक्षयोः । तृणञ्च अरविन्दवच्चक्षुषी यस्याः लक्ष्मीः तच्च सा
च तयोरिति भुवः । पुनः कयोः? प्रजा सर्वजनः महीमहेन्द्रो राजा तयोः
सम इति ॥ १२॥
 
व्याख्या- दृषदिति। दृषद्विचित्रतल्पयोः (दृषत् पाषाणः विचित्र
तल्पं पुष्पविशेषनिर्मितशय्याविशेषस्तयोः) भुजङ्गमौक्तिकस्रजोः (भुजङ्गः
सर्पः मौक्तिकानां स्रक् माला तयोः) सुहृद्विपक्षपक्षयोः (सुहद् सखा