This page has been fully proofread once and needs a second look.

व्याख्यानत्रयसहितम्
 
मार त्रिपुर गज यज्ञ अंध भवबन्ध विनाशन।

भजहुँ सदा तिहि शम्भु कालहूके जे नाशन ॥१०॥

 
भाषार्थ- सम्पूर्ण मङ्गलों की देनेवाली ऐसी चौसठ कला और चतुर्दश

विद्यारूपी कदम्बवृक्ष की मंजरी के रसप्रवाह की मधुरता चाखने में भ्रमररूप

अर्थात् सब विद्याओं के ज्ञाता (जैसे कहा है कि- "सर्वतीर्थमयी गङ्गा

सर्वदेवमयो हरिः। सर्वशास्त्रमयी गीता सर्वविद्यामयः शिवः ॥") अर्थात् गङ्गा

में सब तीर्थ हैं, भगवान् में सब देवता हैं, गीता में सब शास्त्र हैं और शिवजी में

सब विद्याएं हैं) कामदेव, त्रिपुरासुर, संसार, दक्षयज्ञ, गजासुर, अन्धकासुर

और यमराज इन सब के नाश करनेवाले, ऐसे शंकर को मैं भजता हूं ॥१०॥

 
जयत्यदभ्रविभ्रम (द) भ्रमद्भुजङ्गमश्वस-

द्विनिर्गमक्रमस्फुरत्करालभालहव्यवाट् ।

धिमिं धिमिं धिमिं ध्वनन्मृदङ्गतुङ्गमङ्गल-

ध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः शिवः ॥ ११॥

 
पदयो- शिवो जयति । सर्वोत्कर्षेण वर्तते । कथम्भूतः ? धिमिं

धिमिं धिमिमित्याकारणे ध्वनन्यो मृदङ्गस्तस्य यस्तुंगो मङ्गलध्वनिस्तस्य

यः क्रमस्तेन प्रवर्तितं प्रचण्डताण्डवं येन सः । पुनः किम्भूतः ? अदभ्रा

दीर्घा विभ्रमन्तो विलासवन्तो भ्रमन्तः, पवने भुजङ्गमाः सर्पास्तेषां

श्वसन् प्राणस्तस्य यो विनिर्यमस्तस्य यः क्रमः तेन स्फुरन् भासमानः

करालः भाले हव्यवाडग्निर्यस्येत्यर्थः ॥११॥
 
(१७)
 

 
व्याख्या- जयतीति। अदभ्रविभ्रमभ्रमद्भुजङ्गमश्वसद्विनिर्गमक्रम-

स्फुरत्करालभालहव्यवाट् (अदभ्र उत्कष्टो यो विभ्रमो वेगस्तेन भ्रमन्तो ये

भुजङ्गमा सर्पास्तेषां श्वसतः प्राणस्य यो विनिर्गमो बहिर्गमनं तस्य क्रमेण

स्फुरन् प्रकाशमानः करालभाले भयङ्करललाटे हव्यवाट् अग्निर्यस्य सः)

धिमिं धिमिं धिमिं ध्वनन्मृदङ्गतुङ्गमङ्गलध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः
 

(धिमिं धिमिं धिमिम् इत्यादि ध्वनन् शब्दं कुर्वन् यो मृदङ्गस्तस्य तुङ्ग उच्चैर्यो