This page has been fully proofread once and needs a second look.

शिवताण्डवस्तोत्रम्
 
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गया
 
(१०)
 

निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।

सुधामयूखरेखया विराजमानशेखरं
 

महः कपालि सम्पदे सरिज्जटालमस्तु नः ॥५॥

 
पदयो- कपालमस्यास्तीति कपालि महस्तेजो नोऽस्माकं सम्पदे

नाम मोक्षायास्तु । कथम्भूतं कपालि महः ? प्रसक्ता जटा जटालं

तस्मिन्सरित् यस्य तत्सरिज्जटालम् पुनः किम्भूतं तत् ? नमन्तो

निलिम्पनायका यस्मिन् तत् । पुनः सुधामयानि मयूखानि यस्य स

सुधामयूखश्चन्द्रस्तस्य रेखा तया विराजमानं शेखरं शिरोभूषणं यस्य

तत्। पुनः कथम्भूतम्? ललाटमेव चत्वरं ललाटचत्वरं तस्मिन्

ज्वलंश्चासौ धनञ्जयोऽग्निस्तस्य स्फुल्लिङ्गा कणा तया निपीतो नामाति-

शयेन दग्धः पञ्चसायकः कामदेवो येन तत् ॥५॥
 

 
व्याख्या- ललाटेति। ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गया

(ललाटमेव चत्वरं तस्मिन् यो धनञ्जयोऽग्निस्तस्य स्फुलिया कणिकया)

निपीतपञ्चसायकम् (निपीतो निःशेषेण पीतो नाशित इति यावत् ।

पञ्चसायकः कामदेवो येन तत्) नमन्निलिम्पनायकम् (नमन् निलिम्पानां

देवानां नायक इन्द्रो यस्मिन् तत्) सुधामयूखरेखया (सुधामयूखस्य

चन्द्रस्य या रेखा तया) विराजमानशेखरम् (विराजमानं शोभमानं शेखरं

यस्य तत् ) कपालि (कपालमस्यास्तीति तत्) सरिज्जटालम् (सरिता

गङ्गाया युक्तो या जटा साऽस्यास्तीति तत्) महस्तेजोरूपं (सदाशिव:)

नोऽस्माकं सम्पदे धर्मार्थादिरूपसम्पत्तये अस्तु भवतु ॥५॥

 
छंद- भाल अजिरकी अग्नि कणतु किय भस्म पञ्चशर ।

देवेश्वर जिहि नमत सुधाकर रेख सुशेखर ॥

करसौं कलित कपाल लसैं सुरसरित जटान्तर ।

देहु सकल संपदा सोई हमको जु निरन्तर ॥५॥