This page has been fully proofread once and needs a second look.

हिमाचलस्य नन्दिनी सुता पार्वती तस्या विलासानां बन्धवः विलास-
बन्धवस्ते च बन्धुराश्चेति विलासबन्धुबन्धुरास्ते च स्फुरन्तश्च ते दृगन्ताश्च
स्फुरद्दृगन्ताः । बन्धुरा अतिमनोहराश्चञ्चलाः कटाक्षास्तेषां सन्ततिः
पंक्तिः तया प्रमोदमानं प्रसन्नं मनो यस्य एवंभूते इत्यर्थः ॥३॥
 
व्याख्या-- धरेति । धराधरेन्द्रनन्दिविलासबन्धुबन्धुरस्फुरद्दृगन्त-
सन्ततिप्रमोदमानमानसे (धरायाः पृथिव्याः धराः पर्वतोस्तेषु इन्द्रो
हिमालयस्तस्य नन्दिनी पुत्री तस्याः विलासानां बन्धवः बन्धुरा
अतिमनोहराः स्फुरन्तश्च प्रकाशमाना ये दृगन्ताः कटाक्षास्तेषां सन्ततिः
पङ्क्तिस्तया प्रमोदमानं हर्षयुक्तं मानसं मनो यस्य स तस्मिन्)
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि (कृपया दयायाः कटाक्षास्तेषां धोरणी
परंपरा पङ्क्तिस्तया निरुद्धा दूरीकृता दुर्धरा दुःखेन धर्तुं शक्या आपत्
विपत्तिर्येन स तस्मिन्) क्वचिद्दिगम्बरे कस्मिंश्चित् (दिशा एव अम्बराणि
यस्य स तस्मिन्) वस्तुनि सदाशिवे इत्यर्थः । मम मनो विनोदम् आनन्दम्
एतु प्राप्नोतु ॥३॥
 
छंद-- पर्वतेन्द्रनन्दिनि विलासविधि बन्धु जु सुन्दर ।
लोचन कोरनु और लखैं मे मन प्रसन्नतर ॥
जाकी कृपाकटाक्ष हरति अति आपति जनकी ।
किहँसु दिगम्बर मांझ लग्न होवहु मम मनकी ॥ ३॥
 
भाषार्थ-- हिमाचलनन्दिनी श्रीपार्वतीजी के साथ सुन्दर विलास करनेवाले
वे जिनके कटाक्षों से जिनका मन प्रसन्न हो रहा है और अपने कृपाकटाक्ष से
निज भक्तों का जिन्हों ने दुःख दूर किया है, ऐसे किसी दिगम्बर सदाशिवजी में
मेरा मन विनोद को प्राप्त हो ॥ ३॥
 
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा-
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरासुरत्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥४॥