This page has not been fully proofread.

Śivasvarodaya
 
All works whether at day or at night are successful under
the flow of Ida. In fact the flow of Moon (Ida) is favourable
for all auspicious works.
 
20
 
अथ पिङ्गला
 
कठिनक्रूर विद्यानां पठने पाठने
स्त्रीसंगवेश्यागमने
 
सुरापाने
 
भ्रष्ट कार्य
विह्वलोइंसदेशादौ
 
शास्त्राभ्यासे च गमने मृगयापशुविक्रये ।
इष्टिकाकाष्ठपाषाणरत्न घर्षणहारणे
 
Effects of the flow of Pingala
 
A study or teaching of cruel and destructive sciences,
company of a woman, prostitution and boarding a big ship,
corrupt works, drinking, worship of some Vīra-mantra
(Mantra for obtaining vigour and bravery ), in a state of
restiveness, in the destruction of the country and poisoning
the enemies, practice of Śāstras, journey, hunting, selling
cattle and rubbing or breaking of bricks, wood, stone or jewel,
 
गत्यभ्यासे
 
यंत्रतंत्रे
 
द्यूते चौर्ये
 
दुर्गपर्वतरोहणे ।
गजाखादिरथसाधनवाहने ॥ ११७॥
व्यायामे मारणोच्चाटे षट्कर्मादिकसाधने ।
 
यक्षिणीयक्षत्रेतालविषभूतादि
 
निग्रहे ॥ ११८ ॥
 
गजाश्वारोहणे तथा ।
भेषजे लिपिलेखने ॥ ११९॥
 
क्रय विक्रये ॥१२० ॥
 
मारणे मोहने स्तंभे विद्वेषोच्चाटने वशे ।
प्रेरणे कर्षणे क्षोभे दाने च
प्रेताकर्षण विद्वेषशत्रुनिग्रहणेऽपि
खड्गहस्ते वैरियुद्धे भोगे वा राजदर्शने ।
भोज्ये स्नाने व्यवहारे दीप्तकार्ये रविशुभः ॥१२१ ॥
 
च ।
 
The Sun Nādī (Pingalā or right nostril), is also favourable
 
खरोट्रमहिषादीनां
नदीजलौघतरणे
 
तथा ।
 
महानौकाधिरोहणे ॥११४॥
वीरमंत्राद्युपासने ।
विपदानेचवैरिणाम् ॥११५ ॥
 
॥११६॥