This page has not been fully proofread.

ŚIVASVARODAYA
 
महेश्वरं नमस्कृत्य शैलजां गणनायकम् ।
 
गुरुं च परमात्मानं भजे संसारतारणम् ॥ १ ॥
With Salutations to Maheśvara (Siva), Sailajā (Pārvati),
Gaņanāyaka (Ganeśa) and Guru ( Preceptor ), I remember
the Supreme Lord Who redeems all from the bondage of
the world.
 
देव्युवाच
 
देवदेव महादेव कृपां
 
कृत्वा ममोपरि ।
 
सर्वसिद्धिकरं ज्ञानं कथयस्व मम प्रभो ॥ २ ॥
 
Devī said : O God of Gods ! O Lord ! Take mercy on me
and reveal to me the knowledge which bestows all prosperity
and benefits.
 
कथं ब्रह्माण्डमुत्पन्नं कथं वा परिवर्तते ।
 
कथं
 
विलीयते देव वद ब्रह्माण्ड निर्णयम् ॥ ३ ॥
 
O God ! How did this Universe originate, how it
changes and how dissolves-tell me that which is the deter-
miner of the Universe.
 
तत्त्वाद्ब्रह्माण्डमुत्पन्नं
तत्त्वे विलीयते देवि
 
ईश्वर उवाच
तत्त्वेन
 
परिवर्तते ।
 
तत्त्वाद्ब्रह्माण्डनिर्णयः ॥ ४ ॥
 
īśvara said : O Goddess ! This Universe originates from
the Elements; the Elements preserve it, and in the Elements