This page has not been fully proofread.

Śivasvarodaya
 
स्वरज्ञानं नरे यत्र लक्ष्मीः पदतले भवेत् ।
सर्वत्र च शरीरेऽपि मुखं तस्य सदा भवेत् ॥३८९ ॥
 
A person who has the knowledge of Svaras, always has
Lakşmi (wealth) at his feet and obtains all pleasures and
comforts wherever he goes.
 
प्रणवः सर्ववेदानां ब्राह्मणे भास्करो यथा ।
 
मृत्युलोके तथा पूज्यः स्वरज्ञानी पुमानपि ॥३९०॥
 
Just as in all the Vedas the Pranava, or of all the Brāhma-
nas Sun is worth worshipping so in this world the knowers of
Svara are to be worshipped.
 
नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च ।
 
नैव तेन भवेत्तुल्यं लक्षेकोटिरसायनम् ॥३९१॥
 
71
 
Even millions of medicinal mixtures cannot equal a
person who knows all the aforesaid three Nãdīs, and also
has the knowledge of the Tattvas.
 
एकाक्षरप्रदातारं नाडीभेद विवेचकम् । पृथिव्यांनास्तितद्रव्यं
 
यद्दत्त्वा चानृणी भवेत् ॥३९२॥
 
There is nothing on earth to repay the debt of even one
word given by a person who knows the Nādi-bheda
( knowledge of differentiation of the Nadis ).
 
स्वरतत्त्वं तथा युद्धं देवि वश्यं स्त्रियस्तथा ।
 
गर्भाधानं च रोगश्च कलावमुच्यते ॥३९३॥
 
The results of war, captivation of women, pregnancy and
diseases all can be predicted to the precision of half a Kala
(measure of time) through the knowledge of Svaras and
 
their Elements.
 
एवं प्रवीततं लोके प्रसिद्धं सिद्धयोगिभिः ।
 
चन्द्रार्कग्रहणे जाप्यं पठतां सिद्धिदायकम् ॥३९४ ॥