This page has not been fully proofread.

Śivasvarodaya
 
घिरं च कृष्णम् । विद्धं न च ग्लायति यत्र
 
दृष्ट्या जीवेन्मनुष्यः स हि सप्तमासम् ॥३४६॥
 
A person who develops pain in the palm of his hand or
at the root of his tongue, or whose blood becomes blackish
and he does not feel pain even if pinched, would die within
seven months.
 
मध्यांगुलीनां त्रितयं न वक्रं रोगं बिना शुष्यति
 
यस्य कण्ठ । मुहुर्मुहुः प्रश्नवशेन जाड्यात्षभिः स मासैः
प्रलयं प्रयाति ॥३४७॥
 
63
 
A person whose medial fingers (first, middle and third
fingers of the hand ) do not bend, whose throat becomes dry
even without any disease, who inspite of repeated questions
is unable to give consistent replies, would die within six
months.
 
न यस्य स्मरणं किञ्चिद्विद्यते स्तनचर्मणि । सोऽवश्यंपञ्चमे
मासि स्कन्धारूढो भविष्यति ॥ ३४८॥
 
A person whose breast-skin becomes insensitive, will defi-
nitely be borne on the shoulders of four persons ( i.e. die }
within five months.
 
यस्य न स्फुरति ज्योति पीड्यते नयनद्वयम् ॥
 
मरणं तस्य निर्दिष्टं चतुर्थे मासि निश्चितम् ॥३४९॥
 
A person whose eyes lose their sight but suffer from pain,
 
would die within four months.
 
दन्ताश्च वृषणो यस्य न किञ्चिदपि पीड्यते ।
 
ततीयं मासमावश्यं कालाज्ञायां भवेन्नरः ॥ ३५० ॥
 
A person whose teeth and testicles do not experience pain
when pressed, would die within three months.
 
कालो दूरस्थितो वापि येनोपायेन लक्ष्यते ।
 
तं वदामि समासेन यथाऽऽदिष्टं शिवागमे ॥ ३५१ ॥