This page has not been fully proofread.

विज्ञप्तिः ।
 
१ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः
सीसूकाक्षरैरुत्तमेषु पत्तेषु एकः स्तबको मुद्रयित्वा प्रकाश्यते ।
२ एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते ।
 

 
प्राचीना दुर्लभाश्चाऽमुद्रिता मीमांसावेदान्तादिदर्शन-व्याकरण-
धर्मशास्त्र - साहित्य-पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुच्यन्ते ।
४ काशिकराजकीय प्रधानसंस्कृतपाठालयाऽध्यापकाः पण्डिता अन्ये
च शास्त्रदृष्ट्यो विद्वांसः एतत्परिशोधनादिकार्यकारिणो भवन्ति ।
५ भारतवर्षीयैर्ब्रह्मदेशीयै: सिंहलद्वीपवासिभिश्च एतद्ग्राहकै दें यं
वार्षिकमग्रिमं
 
मूल्यम् मुद्राः
 
आणका: ८
 
97
 
99
 
६ कालान्तरे प्रतिस्तबक
७ प्रापणव्ययः पृथग् नास्ति ।
८ साम्प्रतं मुद्र्यमाणा ग्रन्थाः -
५) संस्काररत्नमाला । गोपीनाथभट्टकृता ।
( ३ ) शब्द कौस्तुभः । भट्टोजिदीक्षितकृतः ।
( 1 ) इलोकवार्तिकम् । भट्टकुमारिलविरचितम्
पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया
व्याख्यया सहितम् । (सम्पूर्णम्,
(४) भाष्योपबृंहितं तत्त्वत्रयम् विशिष्टाद्वैत-
दर्शनप्रकरणम् । श्रीमल्लोकाचार्य्यप्रणीतम्
 
(वेदान्तः) २
 
श्रीनारायणतीर्थविरचित भाट्टभाषाप्रकाश-
सहितम् । (सम्पूर्णम्),
 
(५) करणप्रकाशः । श्रीब्रह्मदेववरचितः । (सम्पूर्ण:) (ज्योतिष) १
(6) भाट्टचिन्तामणिः । महामहोपाध्याय-
श्रीगागाभट्टविरचितः ।
 
(मीमांसा) २
 

 
मुद्रिताः स्तबकाः-
(संस्कारः) २
(व्याकरणम्) १०
 
(मीमांसा) १०
 
(मीमांसा) २
 
(घेदान्तः) ६
 
(७) न्यायरत्नमाला । श्रीपार्थसारथिमिश्रविरचिता ।
(८) ब्रह्मसूत्रभाष्यम् । वादरायणप्रणीतवेदान्तसूत्र-
स्य यतीन्द्र श्रीमद्विज्ञानाभिक्षुकृतव्याख्यानम् ।
स्याद्वादमञ्जरी । मलिषेपनिर्मिता ।
 
(जैनदर्शनम्) २
 
(९)
 
(4.) सिद्धित्रयम् । विशिष्टाद्वैत-ब्रह्मनिरूपणपरम श्रीभा- ) (वेदान्तः) १
 
(षेदान्तः)१
 
(११) न्यायमकरन्दः । श्रीमदानन्दबांधभट्टारकाचार्यसं-
गृहीतः। आचार्यचित्सुखमुनिविरचितव्याख्योपेतः।)
(१३) विभक्त्यर्थनिर्णयः, न्यायानुसारिप्रथमादिसप्तविभक्ति-
विस्तृतविचाररूपः। म०म० श्रीगिरिधरोपाध्यायराचितः॥
(91) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् ।
(१४) न्यायसुधा (तन्त्रवार्तिकटी का) भट्ट सामेश्वरविरचिता।
शिवस्तोत्रावली । उत्पलदेवविरचिता । श्रीक्षेमराज -
विरचितवृत्तिसमेता ।
 
(१५)
 
पत्रादिप्रेषणस्थानम् :-
( न्यायः) ४
(मीमांसा ) २
 
(मीमांसा) ५
(वेदान्तः ) १
 
कार्याध्यक्षः-हरिदासगुप्तः,
चौखम्बा संस्कृत पुस्तकालयस्प,
बनारस सिटी ।
 
CC-0 Pulwama Collection. Digitized by eGangotri