This page has been fully proofread once and needs a second look.

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
 
अद्य मां प्रति किमागतं यतः

स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥
 

 
शक्तिपातेति।सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपा-
तो
तेति । प्राप्तमित्युचितम्,ईशेसात्यामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं,
र्हिचित् कदाचित् अद्येति, सम्पन्नेप्यनुग्राहात्मनि शक्ति-
पाते किमागतमिति क ए प्रकार: यत् चिदात्मकस्वात्मप्रका-
शात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेपं
करोपिषि, मा कृपाःषाः ॥ ११ ॥

 
तत्र तत्र विषये बहिर्विभा-

त्यन्तरे च परमेश्वरीयुतम् ।

त्वां जगत्तित्रियनिर्भरं सदा
 

लोकयेय निजपाणिपूजितम् ॥ १२ ॥

 
तत्रेति । पुनरपि भगवत्समावेशाशंसापर आह तत्रेति । हि-
रिति, बाह्ये नीलादौ आन्तरे च मुसुखादौ, च विभासति त्वां
पारमेश्वर्या परशक्त्या युतं नियसम्बद्धं, माप्राग्वज्जगत्त्रयेण विश्वेन
निर्भरं, लोकयेय साक्षात्कुर्यायो, निजेन पाणिना पञ्चावर्तमध्यमध्य-
मप्राणशक्त्युद्बोधनक्रमाद्धृतविश्वार्पणसमेधे- नार्चितम्, अत्र पाणिः
शक्तिः यथोक्तमाम्नाये "हस्तः शक्तिः प्रकीर्तित" इति, एत-
त्पूजोचितम् ॥ १२ ॥

 
स्वाभिमिसौध मंभिसन्धिमात्रतो

निर्विबन्धधिरुह्य सर्वदा ।

स्यां प्रसादपरमामृतासवा-

पानकेन परिलब्धनिर्वृतिः ॥ १३ ॥
 
१३
 
CC-0 Pulwama Collection. Digitized by eGangotri
 
९७