This page has not been fully proofread.

संग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् ।
 
अद्य मां प्रति किमागतं यतः
स्वप्रकाशनविधौ विलम्बसे ॥ ११ ॥
 
शक्तिपातेति।सोपालम्भमिव प्रभुमभिमुखयितुमाह शक्तिपा-
तोते । प्राप्तमित्युचितम्,ईशेसामन्त्रणं स्वतन्त्रशक्तिपातक्रमानुरूपं,
कहिचित् कदाचित् अद्येति, सम्पन्नेप्यनुग्राहात्मनि शक्ति-
पाते किमागतमिति क एप प्रकार: यत् चिदात्मकस्वात्मप्रका-
शात्मनि विधौ अवश्यकार्येऽपि विलम्बसे, अद्यापि कालक्षेपं
करोपि, मा कृपाः ॥ ११ ॥
तत्र तत्र विषये बहिर्विभा-
त्यन्तरे च परमेश्वरीयुतम् ।
त्वां जगत्तियनिर्भरं सदा
 
लोकयेय निजपाणिपूजितम् ॥ १२ ॥
तत्रेति । पुनरपि भगवत्समावेशाशंसापर आह तत्रेति । वहि-
रिति, बाह्ये नीलादौ आन्तरे च मुखादौ, च विभासति त्वां
पारमेश्वर्या परशक्त्या युतं नियसम्बद्धं, माग्वज्जगत्येण विश्वेन
निर्भरं, लोकयेय साक्षात्कुर्या, निजेन पाणिना पञ्चावर्तमध्यमध्य-
मप्राणशक्त्युद्बोधनक्रमाद्धृतविश्वार्पणसमेधेनार्चितम्, अत्र पाणिः
शक्तिः यथोक्तमाम्नाये "हस्तः शक्तिः प्रकीर्तित" इति, एत-
पूजोचितम् ॥ १२ ॥
स्वाभिसौध मंभिसन्धिमात्रतो
निर्विबन्धधिरुह्य सर्वदा ।
स्यां प्रसादपरमामृतासवा-
पानकेन परिलब्धनिर्वृतिः ॥ १३ ॥
 
१३
 
CC-0 Pulwama Collection. Digitized by eGangotri
 
९७