This page has been fully proofread once and needs a second look.

भक्तिविलासाख्यं प्रथमं स्तोत्रम् ।
 
सारमुत्कृष्टं वपुः स्वरूपं अद्वयेन भेदशङ्काशङ्कुशतशातिना शो-
धितं निर्मलीकृतं भक्तैरिति ॥ १४ ॥
 

 

 
भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः ।

तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ १५॥
 

 
व्याख्यातानां भक्तानां भवदद्वयसाधनाय का न युक्तयः
यतो मूढैरुदीर्य- माणान्यांचेयपि शिवाद्वयदुदूषणानि दूषयत्स्वभावचि-
दू
द्रूपशिवस्वरूपसिद्धिधिं विना न कानिचित् स्युरिति युक्त्या भ
क्तानां साधनान्येव पर्यवस्यन्ति । निकृष्टानां तु भेदमयानां तद-
सिद्ध्यै शिवाद्वयसाधनाभावाय कानि नावरणानि तीक्ष्णतम- यु-
त्यस्त्राण्यपि समावेशरसविप्रुषोऽप्यनभिज्ञत्वादसञ्चेत्यमानानि महान्ध-
हान्ध
कारपातयितॄण्येव ॥ १५ ॥
 

 
कदाचित्क्कावापि लभ्योऽसि योगेनेतीश वञ्चना ।

अन्
यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥१६॥
 

 
कदाचिदिति । कदा चित् कस्यां चित् समाधिदशायां,
का
क्वापि हृदयचक्रादौ, योगेन चित्तवृत्तिनिरोधेन, ईश स्वामिन्,
असि त्वं लभ्य इसेत्येषा वञ्चना । अन्यथा समाधिव्युत्थानाद्यभि-
मतामुसु कक्ष्यासु कथं भक्तिमतां प्रकाशसे ॥ १६ ॥

 
प्रत्याहाराद्यसंस्पृष्टो विशेषोस्ति महानयम् ।

योगिभ्यो भक्तिभाजां यद्व्युत्थाने ऽपि समाहिताः ॥ १७॥
 

 
विषयेभ्य इन्द्रियाणां मसाटसप्रत्यावृत्य नियमनं मसाप्रत्याहार: आदिश-
ब्दाद्धयानध्यान- धारणादयः तैरसंस्पृष्टः अकदर्थितः तन्निष्ठेभ्यो यो-
गिभ्यो महानसामान्यः विशेषः अतिशयो भक्तिभाजामस्ति य
 
CC
-0 Pulwama Collection. Digitized by eGangotri