We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्द,
वैयाकरणायुक्त शब्दब्रह्मावलक्षणं, "मम योनिमहद्ब्रह्म" इति
नीसा भगवतः परब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्यो भा
वनादिरूपेभ्यो निःक्रान्तम् अनन्तचिन्मात्ररूपम् ॥ १४ ॥
प्रकटय निजधाम देव यस्मि-
स्त्वमसि सदा परमेश्वरीसमेतः ।
प्रभुचरणरजःसमानकक्ष्याः
 
किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥
प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भुसा
इति, धार्याः पोष्याच, प्रभुचरणेसादि दासस्योचितैवोक्तिः,
रजस्समानकक्ष्यत्वेन निससंलग्नतामाह ॥ १५ ॥
दर्शनपथमुपयातोऽप्यपसरसि-
कुतो ममेश भृत्यस्य ।
क्षणमात्रकमिह न भवसि
कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥
 
दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो,
मम भृयस्य आश्वस्तस्य दासस्य, कुतोऽपसंरसि नैवापसरसि
त्वामवष्टभ्यैवाहं स्थित इति यावत्, ननु मां साक्षात्कृत्वैव किं
न तुष्यसीसत आह, कस्य जन्तोदृशो ज्ञानस्य अज्ञातोऽपि
क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेसादिभूमिषु विषयो ननु भवसि
सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृसः,
क्षणमपि न त्वां यजामि, यदि वा साक्षात्कृतोऽपि त्वं व्यु-
'त्थानावरोहणे किमिति मे भृसस्य आश्वस्तस्यापि अपसरसीति
योज्यम् ॥ १६ ॥
 

 
CC-0 Pulwama Collection. Digitized by eGangotri