This page has been fully proofread once and needs a second look.

८४
 
शिवस्तोत्रावल्याम
 
अतिमात्र मधूपयोगतः
 

परितृप्तो विचरेयमिच्छया ॥ ९ ॥
 
भवदी

 
भवदङ्घ्री
ति । अङ्सिघ्रिसरोरुहोदरं प्राग्वत्, तत्र परितः सम-
न्ताल्लीनः, क्लिष्टः सन्, इच्छया विचरेयं पदात्पदं तदाक्रान्ति-
भाग्भवेयम्, कीदृशः, गलिताः शान्ता अपरा: त्वन्परी-
च्याश्लेषाभिलाव्यतिरिक्ताः एणा आकाङ्क्षा यस्य तादृक्,
यतोऽतिमात्रं भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन,
परितस्तृप्तः ॥ ९ ॥
 

 
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।

तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १० ॥
 

 
यस्येति । यस्येति आर्तादेः, दम्भादिव न तु निर्देदैन्यैकभ-
क्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्र सम्प
सम्पन्नलिङ्गाच्चापरिरक्षित सकल- नरकपातस्त्रिलोकीजनोंनो दृष्टान्तः, उ
चितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम् ॥ १० ॥

 
भगवन्नितरानपेक्षिणा
 

नितरामेकरसेन चेतसा ।
 

सुलभं सकलोपशायिनम्
 

प्रभुमातृप्ति पिवेयमस्मि किम् ॥ ११ ॥

 
भगवन्निति । किमर्सिममंस्मि, त्वां प्रभुं, सकलोपशायिनं सर्वग-
तमत एव मुसुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, की-
दृशेन चेतसा, नितरामतिशयेन एकत्रैव त्वत्समावेशभक्तौ न तु
कचिदपि फले रसोभिलापोषो यस्य तेन, अनेन विशेषणेन प्रागु-
क्तश्लोकार्थवैपरीसेत्येन निर्व्याजभक्तिरुक्ता ॥ ११ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri