This page has been fully proofread once and needs a second look.

निमज्ज्य चिद्रूपतया स्फुरित्वा यान् ज्ञानात्मकप्रसरदमृतोत्करैः आच्छुरयसि, ते केनापि प्रकृतिमहता इति नित्यविकसितरोमाञ्चितत्वादिना प्रकाशेन चिह्नने प्रकाशिताः न जन्मभाजो नापि लोकै: लक्ष्यन्ते कथमित्य संभावनायाम् ॥ ३ ॥
 
साक्षात्कृत भवद्रूप प्रसृतामृततर्पिताः ।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ ४ ॥
 
साक्षादिति । अमृतमानन्दः, उन्मूलिततृषो अपुनरुत्थानेन शमिता तृट् विभूत्यादिस्पृहा यैः, मत्ता हृष्टाः स्वातन्त्र्येण विहरन्ति, अन्ये तु आकाङ्क्षायाः परतन्त्रा एव ॥ ४ ॥
 
न सदा न तदा न चैकदे-
त्यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीयदर्शनम्
न च नित्यं न च कथ्यतेऽन्यथा ॥ ५॥
 
नेति । सदा इति एकदा इति परस्परप्रयोगितया एकदेत्यस्य प्रकारस्तदा इत्यपि एवंप्रकारा अपि, यदेति इदानीमित्यादिका च यत्र न सा काचित् कालधीरकालकलितत्वात् तदित्यसामान्यम् इदमिति स्फुरद्रूपं ज्ञानं त्वदीयं न नित्यं कथ्यते, नाप्यनित्यं, नित्यत्वानित्यत्वयोः परस्परप्रतियोगित्वात् सर्वात्मकसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ॥ ५ ॥
 
त्वद्दिलोकनसमुत्कचेतसो
योगसिद्धिरियती सदाऽस्तुमे ।
यद्विशेयमभिसन्धिमात्रत-
स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥