This page has not been fully proofread.

७८
 
शिवस्तोत्रांवल्याम्
 
पदस्यायमाशयः यद्ब्रह्मादयः अणिमादिविभूतियुक्ता अपि
मृतिधर्माण एवं यथोक्तमस्मद्गुरुभिः क्रमकेलौ "श्रीमत्सदा-
शिवपदेऽपि गतोग्रकाली, भोमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः"
इति अतो मां क्षतमरणं चिदानन्दघनमद्रयाणिमादिपात्रं कुरु ।
ये तु विभूतिस्पृहणीयत्वेनैतद्ध्याकुर्वते तेषां स्मरसि नाथ
कदाचिदपीहितमिति सयेन भगवन्निति विस्रमिव भांति समस्त-
भोगजातमियादि च व्याहतमेव ॥ १० ॥
 
शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधर
श्रीमन्नुग्रकपाललाञ्छन लसगीमत्रिशूलायुध ।
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्र शक्त्यात्मक
श्रीकण्ठाशु विनाशयाशुभभरानाधत्व सिद्धिं पराम्११
 
शम्भो इति । उग्राणि भीपणानि अशेषब्रह्मादिसम्बन्धीनि
कपालानि लाञ्छनं यस्य, अशुभभरान् भेदोल्लासानू, परां पर-
माद्वयानन्दरूपाम् ॥ ११ ॥
 
.
 
तल्कि नाथ भवेन्न यत्र भगवान्निर्मातृतमश्नुते
भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः ।
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः
संसारेऽत्र निरन्तरादिविधुरः क्लिश्याम्यहं केवलम् १२
 
तत्किमिति । तत्वभूतभावो भुवनादिभावः सत्ता चेत-
नवतः सकलादेर्मन्त्रमहेश्वरान्तस्य आशास्तीति प्रवृत्तिर्भूता-
नामैश्वरीति स्थिया सर्वप्रमातृनियामकरूपं शासितृत्वं भगवत
एवं सदेति । न तु कदाचित् निरन्तराधिविधुरत्वं व्युत्थाने
समावेशानासादनात् अहं केवलम् इसत्रायमभिप्रायः मायीयेऽयं
 
CC-0 Pulwama Collection. Digitized by eGangotri