This page has been fully proofread once and needs a second look.

शिवस्तो भावल्याम्
 
येषां प्रसन्नोऽसि प्रभो यैर्लब्धं हृदयं तव ।
प्रा

कृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ ८ ॥

 
येषामिति । प्रसन्नोऽसीति साप्राग्वत् । अत एव हृदयं प्रकाश-
विमर्शात्मकं रूपं लब्धमात्मीकृतं यैस्तैस्त्वत्पुरात्त्वदीयात्पूरका-
च्चिद्रूपादाकृष्य विस्फार्य, देहाद्यपेक्षया वाह्यं विश्वमिदं पुनरा-
भ्यन्तरीकृतं चिन्मयीकृतं "सृष्टिं तु. सुम्पुटीकृत्य" इति श्री
त्रि
त्रिंशकोक्त तत्वार्थदृशा संविद उदितं संविदभेदन चाभासमानं
विश्वं चिन्मययेमेवैषामिति यावत् । अनुरणनशक्त्या लौकिकेश्वरार्थः
मागूव
प्राग्वत्॥ ८ ॥
 
.
 
त्वह

 
त्वदृ
ते निखिलं विश्वं समदृग्यातमीक्ष्यताम् ।

ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ ९ ॥
 

 
त्वदृते इति । समदृगिति समा तुल्या भेदमयी दृक् संवित्ति-
र्यस्य तत् द्विनयनं चेक्ष्यतां प्रमेयतां यातं । एक इत्यद्वितीयः । विष-
मं भेदप्लोषकमीक्षणं ज्ञानं यस्य त्रिनेत्रश्च ॥ ९ ॥
 

 
आस्तां भवत्प्रभावेणा विना सत्तेव नास्ति यत् ।
त्व

त्वद्
दूषणकथा येषां त्वदृते नोपपद्यते ॥ १० ॥
 

 
आस्तामिति । येषां वौबौद्धसांख्यमीमांसकादीनां, त्वद्दूषण-
कथा दुयित्रात्मक प्रस्फुरच्चिद्रूपं त्वत्स्वरूपं विना नोपपद्यते
तेषां विचित्रतनु- करणप्रज्ञानां बुद्धिमत्प्रभावं विना सचैत्तैव नास्ती -
बा
त्यादि युक्तिवृन्दं पतितपार्ष्ण्याघातकल्पमास्ताम् ॥ १० ॥

 
बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः ।

त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥११॥

 
बाह्येति । बाह्याः शरीरप्रमातृतापेक्षतत्तद्वस्तुसंयोगवियो-
CC-0 Pulwama Collection. Digitized by eGangotri