This page has been fully proofread once and needs a second look.

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् ।
 
बलिं यामस्तृतीयाय नेत्रायास्मै तव वि (प्र)भो ।

लौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणेणो ॥ ६॥

 
आनन्देति । ते तव, भुवि अग्नीषोमात्मकमध्यशक्तिमार्गे,
आनन्दरसविन्दुर्यः स एवाह्लादकारित्वाच्चन्दमाः । गलितो द्रुतस्व
भावः । बिन्दुश्चन्द्रमाश्च गलितः । मनः प्रमेयराशिसहितं तत्रैव विली-
नं । तथा तत्रैव संहारी भेदग्रासी, तेजसः कणः परमाग्निस्फुलिङ्गो
यः स एव प्रकाशकत्वतमो- पहत्वादेः सूर्यः प्रसृतः । सूर्यश्च माप्राणे
विलीनः । द्रावितसोमसूर्याहि परा शक्तिभूमिः । अस्मै शक्ति
रूपाय नेत्राय बलिलिं यामः । अपि च भुवि यश्चन्द्रमाः स त्वदीय
आनन्दविबिन्दुः गलितः स्रुतः, सूर्यश्च तव सम्बन्धिनः तेजसः
कणः प्रसृतः स्फुरितः । यथागमः "ज्ञानशक्तिः प्रभोरेषा तप-
सा

त्या
दित्यविग्रहा । तपते चन्द्ररूपेण क्रियाशक्तिः परस्य सा"
इति । अस्मै एतदर्थं सूर्यचन्द्रोल्लासनाय तव तृतीयं नेत्रं तस्मै
बलिं यामः । अत्रैव महावन्हिमये मायीयदेहादिप्रमातृतां समर्प-
यामः । कीदृशाय कस्याप्य- सामान्यस्य ब्रह्मोपेन्द्राद्यगोचरस्य अ-
लौकिकस्य माहात्म्यस्यैकलक्ष्मणे असाधारणाभिज्ञानाय । अस्मै
इति तादर्थ्ये चतुर्थी ॥ ५ ॥६॥
 

 
तेनैव दृष्टोऽसि भवदर्शनादूयोति हृष्यति ।
 

कथं चिदूयस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥७॥

 
तेनेति । "उच्चाररहितं वस्तु चेतसैव व्यचिन्तयन्" इति
शाक्तसमावेश- युक्त्या भवन्तं दृष्ट्वा यो ऽतिहृष्यति आनन्दमयो
भवति, तेनैव काक्वापि अभेदोपासनापरेणासि त्वं दृष्टः । कथं चि-
दिति अकिञ्चिच्चिन्तकस्येति शाम्भवसमावेशक्रमेण वा यस्य
कोऽपि हर्षो न तु भेदोपासापरेण हर्षः । तेन कोऽपि इति
चिद्धनस्त्वमीक्षितः प्रत्यभिज्ञातः ॥ ७ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri