This page has been fully proofread once and needs a second look.

६४
 
शिवस्तोत्रावल्याम्
 
आनन्दबाष्पपूर-
स्खलितपरिभ्रान्तगद्दाक्रन्दः ।
 

हासोल्लसितवदन-
स्त्वत्स्पर्शरसं कदाऽऽप्स्यामि ॥ १६ ॥
 

 
आनन्देति । चिरव्युत्थानान्तरितां समावेशदशामेवाकाङ्क्षति । आनन्द-
इति । आनन्द
वाष्यपूरेण अन्तः समावेशहर्षावेशविसरदश्रुस-
न्त
न्तत्या, स्खीलखलितः अस्थानप्रतिहतः, परिभ्रान्तश्चिरमनुरणन,
न्, गद्दः अस्पष्टाक्षरः, आक्रन्दो महानारवो यस्य । हासेन वि-
का सेनोल्लसितं वदनं शक्तिमार्गो यस्य । अत एव हासेनोल्ल
सितं व्यात्तं शोभितं च वक्रं यस्य ॥ १६ ॥
 

 
पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो ।

सादयेय तावकभक्तोचितमात्मनो रूपम् ॥ १७॥
 

 
पश्चिविति । व्युत्थानपतितभेदमयीमिमामिति स्फुटं भान्तीं
दशामवधूय निवार्य, अथच समावेशप्रसरत्सर्वाङ्गावधूननेना-
भिभूय, तावकभक्तोचितं नित्योदितपरमानन्दमयमात्मनो, न
तु अन्यस्य कस्यचिद् रूपं स्वरूपं, कदा आस्वादयेय
चमत्कुर्याम् ॥ १७ ॥

 
लब्धाऽणिमादिसिद्धि-
एव
 
विगलितसकलोपतापसन्त्रासः ।
 

त्वद्भक्तिरसायनपान
क्रीड़ानिष्ठः कदाऽऽसीय ॥ १८ ॥
 
त्वद्भक्तिरसायनपान-

 
लब्धेति । अणिमादिसिद्धिः
 
प्राग्वदभेदमयी । अत एव विगलितः
 
प्राग्वदभेदमयी । अत
 
(:
शान्त उपतापः सन्त्रासश्च यस्य । ब्रह्मादीनान्तु
 
CC-0 Pulwama Collection. Digitized by eGangotri