This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
अद्वितीया असाधारणस्वरूपा अपि त्वद्द्वितीयाः त्वमेव द्वितीय-
स्तुल्यरूपो येषां अथ च त्वद्द्वितीया अपि भक्तिसमावेशेनासन्त-
त्यन्तमभेदासाधनत्वा- त्त्वमेव द्वितीयः प्रभुत्वेन परिशीलितो येषां तथा-
भूता अपि अद्वितीयाः विश्वाभेदिनः । अद्वितीयाश्च कथं त्वाद्वे-
द्वितीयाः त्वद्द्वितीयाश्च कथमद्वितीया इति विरोधच्छाया ॥५॥

 
अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते ।

तादृशा एव ये सान्द्रभक्त्या ऽऽनन्दरसाप्लुताः ॥६॥
 

 
भक्त्यानन्दरसः समावेशानन्दप्रसरस्तेन प्लुता आर्द्राशयाः
अत एव तादृशा इति अपरिमितानन्दरससमुद्रत्वात् त्वद्रूपसरूपाः
तत्र
तव तत्त्वं जानन्ति । यो हि यत्र विद्वान् स हि तद्वेन्त्त्येव ॥६॥
 

 
त्वमेवात्मेश सर्वस्य सर्वश्वात्मनि रागवान् ।

इति स्वभावसिद्धां त्वद्भक्तिं जानञ्जयेज्जनः ॥७॥
 

 
त्वमेवात्मेश इति । सर्वस्तावदात्मने स्पृहयालुः वस्तुतस्तु
त्वमेव चिद्रूपोऽ- स्यात्मा इति अतस्त्वय्यात्मनि स्वतः सिद्धा भक्तिः
केवलं समावेशशक्त्या तां जानाति तज्जयेत् सर्वोत्कर्पेषेण वर्त
त् एव नियोगे लिङ् ॥ ७ ॥
 

 

 
नाथ वेद्यक्षये केन न दृश्यो मेफकः स्थितः ।

वेद्यवेदकसंक्षोभेप्यसि भक्तैः सुदर्शनः ॥ ८॥
 

 
नाथ वेद्यक्षय इति । अन्तर्मुखेत्वावस्थायां सर्ववेद्योपशमे
कस्य नाम स्वात्मरूपस्त्वं केवलो न स्फुरसि । भक्तैः पुनः संसार-
पातेऽपि वेद्यवेदक- संक्षोभे असि त्वं (सुदर्शन:) मुखेन दृश्य से समावे-
शकाष्ठाधिवासितैर्हि सततमेतैः "भोक्तैव भोग्यरूपेण सदा सर्वत्र
संस्थित" इति नीसात्या शिवमयमेव विश्वमीक्ष्यते । वेद्य विलापनप्रया-
CC-0 Pulwama Collection. Digitized by eGangotri