This page has been fully proofread once and needs a second look.

शिवस्तोत्राचल्याम्
 
रूपं, तेन यो विलोको, विलोकने अनुग्रहः, तस्य वा विलोकः
स्मरणं, स एव परामृत: परस्पसंप्लवः परस्पर्शरसौघोऽपि समुदिया-
दिति रुद्रशक्ति समावेश- प्रकर्षमाशास्ते ॥ ८ ॥

 
पि कदा चन तावकसङ्गमा-

ऽमृतकणाच्छुरणेन तनीयसा ।

सकललोकसुखेषु पराङ्मुखो
 

न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥

 
अपीति । तावकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं
सुधाशीकराप्लावः । तनीयसा प्रसरन्निर्मलस्वरूपेण । सकलेषु
लौकिकेषु सुखेषु, "सर्वे दुःखं विवेकिन" इति स्थित्या हेयेष्वपि
परामृताच्छुरितत्वात्पराड्युमुखो न भवितास्मि संमुख एव भवि-
ब्
ष्यामि । कीदृक्-उभयस्माद्द्वैताच्च्युत एव, हेयोपादेयहान्या सर्व-
मभेदेन पश्यन्नित्यर्थः[^ *] ॥ ९ ॥
 

 
[^
*] नेयं व्याख्या विचारकाणां हृदयं गच्छति । तथाहि लौकिकसुखेषु सम्मुखीभा-
वो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि । तादृशप्रवृत्ते प्राकृतजनस्यैव स्वभावास
वसिद्धत्वात् । न चोभयशब्दो देद्द्वैते रूदःढः, तस्य निर्द्दिष्टवस्तुष्द्वयबोधकत्वात्, वेद्वैतशब्दस्य च
ब्रह्मातिरिक्तनिखिल प्रपञ्चबोधने प्रसिद्धत्वात् । "उभयस्माद्द्वैताच्च्युत" इति विशेषण-
ञ्च निरस्त द्वैतदर्शने पुरुषे नैव कथाञ्चिदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमप
वा
दात्पतित एव प्रयोगौचित्यात्, विधूतद्वैते परमपदारूढे प्रयोगायोगाच्च । काको
कौ किमिति पदस्य पद्यान्ते पठितस्योपेक्षा च दृश्यते । कोऽर्थस्तीहैर्हि पद्यस्यास्येत्याकाङ्क्षा

यामुच्यते । परमशिवैक्यध्यानानन्दमविच्छिन्नं लब्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्था
नदशायां विषयसुखलेशेच्छयाऽपि कथञ्चिदुत्पन्नया तप्यमानस्य विलपितमेतत् ।
तावकसङ्गम एव त्वत्समावेश एवाऽमृतं, तत्कणस्य तनीयसाऽपि भाच्छुरणेन सूक्क्ष्म-
मेणाप्यभ्युक्षणेन तृप्तोभूत्वेतिशेषः । अपि कदाचन सकललोकसुखेषु पराङ्मुखो न
भवितास्मि किं, सकलवैषयिकसुखानि कदाचिन्नहास्यामि किम् । किमिति काका
क्वा
नैर्वेद्यवैराग्यं व्यज्यंतयते। तथा च श्रीशङ्कराचार्य्यस्वामिकृतशत लाश्लोक्याम् नैर्वेद्यं ज्ञानगर्
भेद्विविधमभिहितं तत्र वैराग्यमाद्यं । प्रायोदुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणा
वे
देरित्यादि (१४) । सम्प्रत्यहं कीदृशः - शैवमार्गात् लौकिकपव्याश्चच्युत एवेति शिवम् ।
 
CC-0 Pulwama Collection. Digitized by eGangotri