This page has been fully proofread once and needs a second look.

स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् ।
 

 
त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः

विजृम्भेय भवद्भक्तिमदिरामदघूर्णितः ॥ ५ ॥

 
त्वत्पादपद्मेति । त्वच्छत्क्त्यानन्देन अन्तर्मुखीकृतकरणः । वि-
जृम्भेय चित्स्वरूपोन्मज्जनाद्गात्रं विनमयेय चिद्गुणीभावं नयेयम् ।
कीदृक् - भवति साक्षात्कृते, या भक्तिरासेवा सैव मदिराम
दः कादम्बरीचमत्कारः, तेन घूर्णितो महाव्याप्तितिं लम्भितः ॥ ५ ॥

 
चित्तभूभृशृद्भुवि विभो वसेयं क्वापि यत्त्र सा ।

निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ ६ ॥
 

 
चित्तभूभृदिति । चित्तमेव अनुल्लङ्घ्यत्ववासनाश्रयत्वकठो-
रत्वाभिः भूभृत् । तस्य सम्बन्धिन्यां कस्यां चिद्विविवेकप्रदार्या
भुवि भूमिकायां । वसेयं । यत्र सा इति माकूप्राक् परिशीलिता, महा-
रसा समावेशानन्दमयी, निरन्तरो घनः, त्वत्प्रलापो भवत्पराम-
ः, म
र्शः प्रकृतं रूपं यस्यास्तादृशी वृत्तिः स्थितिः ॥ ६ ॥
 

 
यत्त्र देवीसमेतस्त्वमासौधादा च गोपुरात् ।

बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे ॥ ७॥

 
यत्त्रेति । तस्मिन् पुरे त्वदीये पूरके चिदात्मनि रूपे । वास्त-
व्यः समाविष्टः स्याम् । यत्र आसौधादान्तरात्सुधासमूहरूपात्म-
प्रतिभालक्षणादुच्चाद्धाम्नः । आच गोपुदीन्द्ररादिन्द्रियविषयरू
पाद्वारात् । त्वं देव्या परशक्त्या समेतो नियमत्यप्रमुदितो, "न सा जीव-
कला का चि"
दिसात्यादि नीत्या वससि । बहुरूपो विश्वात्मा । अत्र
अनुरणनशक्त्या लौकिकैश्चावार्य्यपरिचार्य्यर्थः स्पष्टः । तथोत्तरत्रा-
प्यनुसर्तव्यः ॥ ७ ॥
 

 
समुल्लसन्तु भगवन् भवद्भानुमरीचयः

विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ ८ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri