This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
यस्योपगन्तव्यस्य आत्मसमीपे प्राप्तव्यस्य शिवस्य चरणान्
मरीचीनू, आसमन्तात् श्रित्वा समावेशयुक्त्या स्वीकृयापि, चित्रं
यदद्यापि अधरतरां भूमिमिं व्युत्थानपतितां मायीयदेहादिप्रमा-
तृतां न त्यजामि । दैवतानां सोपानक्रमेणानुपादेयतां भगवतस्तु
चरणसमाश्रयेणोपादेयतमतां प्रकाशयन्नात्मनस्तत्समाश्रयेण
श्लाघ्यतां ध्वनति ॥ २ ॥
 

 
प्रकटय निजमध्वानं
 
२८
 

स्थगयतरामखिललोकचरितानि ।
 

यावद्भवामि भगवं-

स्तव सपदि सदोदितो दासः ॥ ३ ॥
 

 
प्रकटयेति । निजमध्वानं स्वं शाक्तं मार्गम्। अखिलस्य लोक्यलोकयितृ-
क्यलोकपितृ
रूपस्य मेयमातृवर्गस्य सदाशिवान्तस्य । चरितानि
स्थगयतरां निःशेषेण शमय । यावत् तव सदोदितो दासो भवामि त्वच्चरणसपर्यापरो नित्य-
मि त्वच्चरणसपर्यापरो निस
समाविष्टः स्फुरामि इति यावत् ॥३॥

 
शिव शिव शम्भो शङ्कर
 

शरणागतवत्सलाशु कुरु करुणां ।
तव चरण

तव चरणा
कमलयुगल-
स्मरण

स्मरणा
परस्य हि सम्पदो ऽदूरे ॥ ४ ॥
 

 
शिवशिवेति । तव चरणयुगलं ज्ञानक्रियामयं मरीचिद्वयं ।
सम्पदः समावेशसाराः परमानन्दमय्यः । अदूरे निकटे ॥ ४ ॥

 
तावकाङ्क्षि घ्रिकमलासनलीना

ये यथारुचि जगद्रचयन्ति ।
 
CC-0 Pulwama Collection. Digitized by eGangotri