This page has been fully proofread once and needs a second look.

الد میرات
 
اول
 
श्रीश्रीशिवस्तोत्रावली ।
 

 
श्री उत्पलदेवाचार्य्य विरचिता ।

ॐ तत्सत्
 

 
ॐ न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।

एवमेव शिवाभासस्तं नमो भक्तिशालिनम् ॥ १॥
 

 

 
तत्सत् । श्रीविघ्नहर्त्रे नमः । श्रीगुरवे शिवायोँ नमः । तत्सत् । श्रीविघ्नहर्त्रे नमः । श्रीगुरवे शिवायोँ नमः ।
उद्धरसन्धतम- साद्विश्व मानन्दवर्षिणी । परिपूर्णा जयसे त्येका देवी
चिच्चन्द्रचन्द्रिका । अत्यर्थितोसिसस्मि बहुभिर्बहुशो भक्तिशालिभिः ।
व्याकरोमि मनाकू श्रीमत्प्रत्यभिज्ञाकृतः स्तुतीः ॥ ईश्वरप्रत्यभिज्ञा-
कारो वन्द्याभिधानः श्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसा-
क्षात्कृतस्त्रावात्ममहेश्वरः स्वं रूपं तथात्वेन पराम्रष्टुमर्थिजनानुजि-
घृक्षया संग्रहस्तोत्रज यस्तोत्र यस्तोत्रभक्तिस्तोत्रा- ण्याह्निकस्तुतिसूक्तानि च
कानिचिन्मुक्तकान्येव बबन्ध । अथ कदाचित्तानि तद्व्यामिश्राणि
लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रशय्यायां न्यवे-
शयत् । श्रीविश्वावर्त्तस्तु विशंत्या स्तोत्रैः स्वात्मोत्प्रेक्षितनामभिर्व्य-

वस्थापितवानिति किल श्रूयते । तदेतानि संग्रहादिस्तोत्राणि सू-
क्तान्येव प्रसिद्धवार्तिक शय्योपारूढानि स्पष्टं व्याकुर्मः। मोक्षलक्ष्मीसमाश्लेष-
समाश्लेप

रसास्वादमयस्य परमेश्वर समावेशस्यैव परमोपादेयतांद-
र्शयितुं परमेशस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तोंतो-
CC-0 Pulwama Collection. Digitized by eGangotri