This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
दुर्जयानामिति । हस्तात्पलायिता इसनेन शिवध्वनिशून्यवा
चः सर्वदुःखाक्रान्ता इति ध्वनति । तथा चोच्यते आब्रह्मणश्च
कीटाचेयादि । "आब्रह्मणश्च कीटाच्च न कश्चित् तत्त्वतः सुखी ।
करोति तास्ता विकृती: सर्व एव जिजीविषुः" ॥ १३ ॥
 
૨૪
 
उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः ।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥१४॥
 
उत्तमः पुरुष इति । हरिः पुरुषोत्तम इति प्रसिद्धः, स यु-
मच्छेषेण तावकेन अभेदसारविद्याऽधिष्ठातृषु ममातृषु च लब्धा-
दन्येन अधिष्ठानात्मना स्वरूपेण विशेषितः सम्पादितविशेषः ।
तथा चागम:- "वैष्णव्यास्तु स्मृतो विष्णु" रिति । त्वं सकलादिस-
दाशिवान्तनिःशेषपुरुषाश्रयत्वान्महापुरुषः । अन्यशब्दः कश्चिद
र्थः । एकः अद्वितीयः । इति एकः श्लोकार्थः । अपरस्तु व्याकरणप्र-
क्रियया उत्तमपुरुषः अस्मदर्थे यः स युष्मच्छेषाभ्यां मध्यमप्र-
थमपुरुषाभ्यां विशेषितः सञ्जतविशेषोऽस्ति, तस्य च तटस्थप-
राश्यात्मथमपुरुषायुष्मदर्थोन्मुखाच्च मध्यमपुरुषादयं विशेषः
यदशेषपुरुषाश्रयत्वं तद्विश्रान्तिधामत्वं । सर्वस्येदन्ताविमृश्यस्या
इन्तायामेव विश्रान्तेः । स पचति त्वं पंचसि अहं पचामीति वि-
वक्षायां वयमेव पचाम इसादौ प्रयोगेऽयमेवाशय इसास्तां । त्वं
तु विनिःशेषाणां प्रथममध्यमोत्तमपुरुषाणां कल्पिता नामकल्पि-
तचिद्रूपाश्रयः । यथोक्तं मयभिज्ञायां "ग्राह्यग्राहकताभिन्नावर्थी
भातः प्रमातरि" इति अत एव महापुरुषो महेश्वरो, महादेववन्म-
इच्छब्दस्य त्वय्येव महत्तत्वात् ॥ १४ ॥
 
जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो ।
संसारार्णव एवैष येषां क्रीडामहासरः ॥१५॥
 
CC-0 Pulwama Collection. Digitized by eGangotri