This page has been fully proofread once and needs a second look.

२३
 
प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् ।
 
गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः ।

स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥११॥
 

 
र्जामि बतेति । अतिभक्तिरसानन्दघूर्णितस्येयमुक्तिः । अत्यन्तं
रोचनः अतिशयेन प्रियः । एष इति वक्तुमशक्यः स्वानुभवसंसि-
द्धः । तथा च अत्यन्तरोचनः विश्वग्रासकत्वेन अतिदीप्तप्रकाशव-
पुर्यतस्त्वं स्वामी मम घटितः समावेशेन मयाऽऽसादितः । ततोगर्जा-
मि महारवमुच्चारयामि, नृत्यामि हर्षप्रसरभरेण सर्वतोमायाप्रमा-
दभावधूननसारं गात्रविक्षेपं करोमि । मम च मनोरथाः पूर्णाः
निराकाङ्क्षोस्मि जात इत्यर्थः । त इति अनुत्तर- चित्स्वरूपप्रत्यभि-
ज्ञानाद्विस्मयमुद्राऽनुप्रवेशं ध्वनति ॥ ११ ॥
 

 
नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् ।

ज्ञानं स्यात् किन्तु विश्वैकपूर्णंणां चित्त्वं विजृम्भते१२॥
 

 
नान्यद्वेद्यमिति । तथाविधो मम स्वामी घटितो यत्र स्वामिनि
सति अन्यद्भिन्नं वेद्यं, अन्या क्रिया, अन्यो योगः, अन्या च विदा
संविन्नास्ति, घटितस्वामि- व्यतिरिक्तं मम न किं चिदपि भाती-
त्यर्थः । क्रिया विदा इत्यत्र अन्या इति योजना । तत्र पूर्ण त्वणं त्वत्स्ये-
वेति आह । किन्तु यज्ज्ञानं स्यात्तद्विश्वस्यैका पूर्णाहुतिः बो-
धाग्निप्रज्वालिनी, पूर्णाहंपरामर्शक्रियाशक्तिस्वरूपमेतज्ज्ञानमिति
- मिति यावत् । यच्चेहळ्दृक्ज्ञानं तदेवं चित्त्वं शिवप्रकाशरूपत्वं विजृम्भते

नान्यत् । यथागमः "न योगोऽन्यः क्रिया नान्या तत्त्वारूढा हि
या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते" ॥१२॥

 
दुर्जयानामनन्तानां दुःखानां सहसैव ते ।

हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥ १३
 
CC-0 Pulwama Collection. Digitized by eGangotri