This page has been fully proofread once and needs a second look.

-३-
वयसः १४ तमे वर्षे मया चित्रकलायाः किमपि प्राथमिकं ज्ञानं
प्राप्तम् । चित्रकलाध्यापकेन हि आरम्भ एव शिवरायस्य रेखाचित्रम्
अस्मत्पुरतः स्वाध्यायार्थम् आलिखितम् ।
तत्र शिवराजचित्रालेखने किमपि नैपुण्यं प्राप्तवता मया सर्वेषु
पुस्तकेषु गृहभित्तिषु च इतस्ततः शिवराजस्य चित्राणि आलिखितानीति
स्मर्यते ।
शिवचरित्र-संबद्धानि शिवनेरी-सिंहगड-रायगड-प्रतापगड-प्रमु-
ख्यानि दुर्ग-स्थानानि समक्षं द्रष्टुं तीव्रप्रेरणा मनसि काले काले उदभवत् ।
परं स मे मनोरथः क्षुद्रतरङ्गवत् उदितमात्रोऽस्तमगच्छत् । चित्रपटगृहे
शिवचरित्र-दर्शनावसरे तानि तीर्थीभूतानि स्थानानि कदाचनावलोक्य
शुक्तिकादर्शनेन रजतदर्शनस्येव आनन्दो मयाऽधिगतः ।
श्री. दु. आ. तिवारी-नामधेयेन कविना विरचितानि महाराष्ट्र-
संग्राम-गीतानि तदानीं महाराष्ट्रे सर्वत्र नितान्तं लोकप्रियाणि आसन् ।
चित्रकला परीक्षायां लब्धप्रावीण्याय मे " मराठ्यांची संग्राम गीते"
इत्याख्यं तदीयं काव्यपुस्तकं विद्यालयेन उपहारीकृतम् । अल्पीयसैव
कालेन तत्रत्यानि प्राय: सर्वाणि संग्रामगीतानि मया आत्मसात् कृतानि ।
कवितागायने मम पितृचरणानामपि आसीत् काचिदभिरुचिः । ते हि
सायंतनं सन्ध्यावन्दनं समाप्य दोलामधिष्ठाय तानि सङ्ग्रामगीतानि
सस्वरं गायन्ति स्म । अहमपि दोलार्धासनमधिष्ठाय तैः साकं गानरसम्
आस्वादयम् ।
स्वातन्त्र्यवीर-सावरकरस्य राष्ट्रीयगीतेषु
"हे हिन्दुशक्तिसंभूत दीप्ततम तेजा।
हे हिन्दु नृसिंहा प्रभो शिवाजी राजा ।
इत्येतत् शिवस्तवनं नितान्तम् प्रियतया विहार-शय्यासन-भोजनेषु
नैकवारम् अहम् अगायम् ।
 
एवं भूयः श्रवणमनन-वाचनादिभिः मया बाल्ये एव वयसि काचन
आध्यात्मिकी शिव- समीपता समासादिता । तथैव शिवचरित्र - कवनप्रेर-
णापि रूढमूलेव वल्लरी क्रमशोऽन्तःकरणे प्रावर्धत । १९३६ तमे
ख्रिस्ताब्दे शालान्तपरीक्षाम् उत्तीर्णस्य मे मनसि शिवकाव्य-लेखन प्रेरणा
कामपि तीव्रताम् आप । तदा संस्कृत काव्यलेखनासमर्थतया मराठी-
भाषयैव कानिचन शिवचरित्र विषयाणि पद्यानि मया व्यरच्यन्त । एतावता
कालेन संस्कृतभाषाध्ययनेन साकं संस्कृतकाव्य-ग्रन्थ-नैपुण्यम् अपि क्रमशः
प्रावर्धत । षोडश-वर्ष-देशीयस्य शालान्त-(मॅट्रिक)-परीक्षोत्तीर्णस्य