This page has been fully proofread once and needs a second look.

२० श्रीशिवराज्योदयम् ।
 
रक्षोध्वान्तविनाशनाम्बरमणिर्दातृत्वचिन्तामणिः
सीताकण्ठमणिर्विकर्तनमहावंशस्थमुक्तामणिः ।
पुण्यश्लोकशिरोमणिः सुकवितापाथोधितारामणिः
मर्यादापुरुषोत्तमः स नृमणिः कुर्यात् सदा मङ्गलम् ॥७५॥
कारावासमपास्य जन्मसमये यो निर्गतो गोकुलं
गोपीगोपकिशोर-गोभिरनिशं यो नीतवान् शैशवम् ।
नित्यं गोपदरेणुरूषिततनुर्यो गोरसोल्लालसः
गोसेवार्थमुपागतः स भगवान् कुर्यात् सदा मङ्गलम् ॥ ७६ ॥
वेदोद्धारधृतव्रतोऽपि खलु यो वेदान्निनिन्द स्वयं
चक्राद्यायुधसंयुतोऽपि हि तिरश्चक्रे क्रतौ हिंसनम्
यः संसारसुखं सुखेन विजहौ संसारसौख्याय च
श्रीविष्णोर्नवमावतार इह वः कुर्यात् सदा मङगलम् ॥ ७७ ॥
माद्यन्मलेच्छगणान्निहन्तुमखिलान् त्रातुं सतीसज्जनान्
धर्म स्थापयितुं श्रुतिस्मृतिगतं पातुं च गोब्राह्मणान् ।
दम्पत्योरनयोरखण्डितयशाः कश्चित् पुनर्जायतां
यो दिव्याद्भुतसद्गुणैरगणितैः कुर्यात् जगन्मङ्गलम्॥७८॥
शिवतमदिवसे शिवे मुहूर्ते शिवगुणयोरशिवापनोदनाय ।
शिवसाक्षितया शिवोदयाय प्रियतमयोः शिवमङ्गलं बभूव ॥७९॥।
 
॥ इति श्रीशिवराज्योदये महाकाव्ये तृतीय सर्गः समाप्तः॥