This page has been fully proofread once and needs a second look.

श्रीशिवराज्योदयम्
ग्रन्थकर्तुः परिचयः
 
नाम - डॉ. श्रीधर भास्कर वर्णकर M. A. D. Lit. (नागपुरम् )
जन्म - दि. ३१-७-१९१९
व्यवसायः - नागपुरविद्यापीठे प्रपाठकः
रुचिः - संस्कृत-साहित्य-व्याकरण-वेदान्तेषु
 
राष्ट्रशक्ति-मराठी साप्ताहिकस्य भूतपूर्वः प्रथमः संपादकः
संस्कृत-भवितव्य-साप्ताहिकस्य
योगप्रकाश-मराठी-मासिकस्य-संपादक:
नागपुरस्थ-भोसला-वेदशास्त्र-महाविद्यालयस्य अध्यक्षः
नागपुरस्थ-योगाभ्यासि-मण्डलस्य अध्यक्षः
-योगाभ्यासि- -मण्डलस्य अध्यक्षः
 
प्रकाशनानि
 
१. मन्दोर्मिमाला (स्फुटकाव्यचतुःशती)
२. महाभारतकथाः
३. भारतरत्नशतकम्
४. स्वातन्त्र्यवीरशतकम्
५. कालिदासरहस्यम् (शतकम्)
६. रामकृष्णपरमहंसीयम् (शतकम् )
७. वात्सल्यरसायनम् (शतकम्)
८. अर्वाचीन संस्कृत-साहित्य (डी.लिट्. प्रबन्धः )
९. अभंगधर्मपद (धम्मपदस्य मराठी पद्यात्मकं विवरणम् )
१०. शिवराज्योदयम्-महाकाव्यम् ।
११. विवेकानन्दविजयम्-महानाटकम् ।
(बहुषु नियतकालिकेषु प्रकाशिताः द्विशताधिकाः निबन्धलेखाः
अन्ये च नैके शोधप्रबन्धाः )
 
अप्रकाशितम्
 
१. परोक्षपाणिनीयम् ( हिन्दी प्रबन्धः )
२. शिवराज्याभिषेकम् (नाटकम्)