This page has been fully proofread once and needs a second look.

( ७ )
 
विहितं चेत् क्वचित् किञ्चिद् राजापथ्यमजानता ।
तदायतिमपध्नन्ति कृपया राजवल्लभाः ॥ २७
निजसदनमुपेतुं कस्य नात्राभिलाषः ॥ ३१
 
॥ चतुविशः सर्गः ॥
 
निजसदनमुपेते प्राकृतेऽप्यस्मदीया
विदधति खलु पूजां किं पुनः स्वे पितृव्ये ॥ ४१
स्वामिलेखे स्थिते वाचो भृत्यस्याप्रस्तुताः खलु ॥ ४३
पत्रं प्रदीर्घमप्यन्तर्भावं नाविष्करोत्यलम् ॥ ४५
 
॥ पञ्चविंशः सगः ॥
 
सेवकानां प्रमोदाय मोदो हि स्वामिनः सदा ॥ २१
यस्मिन्नेव क्षणे सूर्यः स उदेतुं प्रवर्तते ।
क्षणशः कणशस्तस्मस्तमसा हि विशीर्यते ॥ २५
विजिगीषोर्बलाढयस्य प्रमत्ता अपि शत्रवः ।
स्वयमात्मानमाध्नन्ति प्रद्रवन्ति नमन्ति वा ॥ २६
किन्तु शीघ्रातिशीघ्रं चाप्यारादपि यियासुना ।
कर्दमे चान्धकारे च नाधेयः सहसा पदः ॥ २७
शूराणामुपदेशाय न षण्ढाः खलु पण्डिताः ॥ ४१
भीतोऽप्याखुबिडालस्य स्वयमायाति किं मुखे ? ॥ ४५
उत्सवेन महोत्साहो निरुत्साहेषु जायते ॥ ४७
बलं प्रबलमप्येति निर्बलत्वं विनाऽऽहम् ॥ ४९
युद्धाभावे युयुत्साऽसौ पूर्यते विजयोत्सवः ॥
आरम्भेऽन्ते हि युद्धस्य कर्तव्या विजयोत्सवाः ॥ ५०
लोकेऽस्मिन् नियतिहतस्य पूरुषस्य
धीरादौ प्रतिपदमेति वैपरीत्यम्॥ ५४
 
॥ षडींवशः सर्गः ॥
का चिन्ता विषये स्वके ॥१७॥
बलवन्तो न वाञ्छन्ति स्थानं समबलैः समम् ॥ २२
न जातु जायते भीरौ शास्त्रयोगेन शूरता ॥ २४
नैकाकिनो हि श्रीमन्तः यान्ति क्वापि कदाचन ॥ २९