This page has not been fully proofread.

५४
 
महिम्नस्तोत्रम् ।
 
प्रवेष्टुरविकृतस्यैव जीवरूपेण प्रवेशप्रतिपादनात् । तथा 'इदं सर्वे
यदयमात्मा' इत्यादिश्रुत्या ब्रह्मैकोद्भवत्वब्रह्मसमान्यत्र लैकप्रलयत्वा-
दिहेतुभिरूर्णनाभ्यादिदृष्टान्तेनाकाशादिप्रपञ्चस्य ब्रह्मात्मकत्वप्रति-
पादनात् 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति च
कण्ठत एवाद्वितीयत्वोक्तेः । एवं च सदाकारप्रत्यक्षमभेद्व्यवहारत्व-
लिङ्गं सार्वात्म्यश्रुत्यन्यथानुपपत्तिश्चेति प्रमाणत्रयमुक्तम् । विस्तरेण
चात्र युक्तयो वेदान्तकल्पलतिकायामनुसंधेयाः । तस्मान्न विद्य
इत्यादिना साध्वेवोक्तमद्वितीयत्वम् ॥ हरिपक्षे तु । अर्कादिशब्देन
तत्तदवच्छिन्ना देवतात्मान उच्यन्ते । 'य एवासावादित्ये पुरुष एत-
देवाहं ब्रह्मोपासे' इत्यादिनाऽजातशत्रवे दृप्तबाला किनोपदिष्टाः बृ-
हदारण्यके कौषीतकिब्राह्मणे च प्रसिद्धाः । परिच्छिन्नत्वादिदोषे -
णात्रह्मत्वं चैषां तत्रैवाजातशत्रुणा प्रतिपादितम् । 'सहोवाचाजातश-
चुरेतावन्नून इत्येतावद्वृत्तिनैतावता तावद्विदितं भवति' इत्यादिना ।
अन्यत्सर्वे समानम् ॥ २६ ॥
 

 
एवं प्रत्यक्षानुमानार्थापत्तिभिरद्वितीयत्वं परमेश्वरस्य सर्वात्म-
कत्वेन प्रसाध्य तदेवागमेनापि साधयन्स्तौति — अथवा क्रमेण पूर्व-
श्लोकद्वये त्वंपदार्थ तत्पदार्थं च परिशोध्यानेन श्लोकेनाखण्डं
वाक्यार्थं वदन्स्तौति –
 
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
 
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् २७
त्रयीमिति । हे शरणद आर्ताभयप्रद, ओमिति पदं त्वां
सर्वात्मानमद्वितीयं गृणाति अवयवशक्त्या समुदायशक्त्या च
प्रतिपादयति । अतएवोंकारस्यावयवशक्त्या वाक्यत्वेऽपि समु-
0. Late Pt. Manmohan Shastri Collection Jammu: Digitized by eGang