This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
अनुकूलमाचरत्यपि किंचित्प्रतिकूलमवश्यमाचरतीत्येवंशब्दार्थः ॥
दृश्यते हि स्वल्पकेऽपि राजनि स्वदेशरक्षणाय सेनया सह संच-
रति स्वदेशोपद्रवः, किमुत तादृशे महेश्वर इत्यर्थः । हरिपक्षे
तु । हे ईश, त्वं जगद्रक्षायै नटसि नटवदाचरसि । नटशब्दादा-
चारार्थे क्विपि प्रत्ययलोपे नटसीति रूपम् । मत्स्यादिभूमिकां भ -
जसीत्यर्थः । कस्यामवस्थायां जगद्रक्षणार्थमवतरणमित्युच्यते ।
महीपादित्यादि । महीं पातीति महीपो राजा तस्मादाघातात्सा मही
सह समकालमेव संशयपदं व्रजति । आ समन्ताद्धातो नाशोऽस्मा -
दित्याघातो हिंस्रः । तथा च यदैव हिंस्रस्य राज्यं तदैव संकटं
व्रजतीत्यर्थः । तथा च विष्णोः पदमधिष्ठानं यत्र भगवान्विष्णुः
स्वविभूतिभिः सह पूज्यते तद्विष्णोः पदं देवयजनाख्यं यज्ञशा-
लादि । तत्कीदृशम् । भ्राम्यद्भिर्भुजस्थपरिघैर्भुजरूपपरिधैर्वा रुग्णो
भग्नो ग्रहगणः सवित्रादिरूपः सोम[^१]पात्रसमूहो यत्र तत्तथा यागा-
दिशुभकर्माणि यदा ध्वस्यन्ते तदेत्यर्थः । तथा द्यौर्दौस्थ्यं याति ।
अनिभृतजटा: पाषण्डव्रतचिह्नभूतास्ताभिराताडितं अभावमिव ग-
मितं तटं तुङ्गं पदं सत्यलोकाख्यं यस्याः सा तथा । पाखण्डिभिर्हि
वैकुण्ठलोकोऽपि नाङ्गीक्रियते किं पुनरिन्द्रादिलोक इत्यर्थः । यदा
चैवं तदा त्वं नटवदाचरसीत्यर्थः । तथाच भगवद्वचनं गीतासु--
'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य
तदात्मानं सृजाम्यहम् ॥' इति । श्रीभागवते च - 'यर्ह्यालयेष्वपि
सतां न कथा हरेः स्युः पाखण्डिनो द्विजजना वृषला नृदेवाः ।
स्वाहास्वधावषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भ-
गवान्युगान्ते ॥' इत्यादि । नन्विच्छामात्रेणैव जगन्ति रक्षितुं
क्षमोऽपि किं मत्स्यादिरूपैः क्लिश्यतीत्यत आह । नन्वित्यादि ।
ननु निश्चितं विभुता विभववत्ता । संपन्नतेति यावत् । वामैव
 
१ 'पात्रविशेषसमूहो' इति पाठः ।