This page has been fully proofread once and needs a second look.

क्रियागुप्तादि चित्राख्यानम्
 
८३
 

यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवा गां च सुवर्णं
 
विविधानि रत्नानि च अदुः ददति स्म ।
 

इति क्रिया गुप्तम् ॥
 

535
 

गौरीनखरसादृश्यश्रद्धया शशिनं दधौ ।
 

हैव गोप्यते कर्ता वर्षेणापि न लभ्यते ॥ २ ॥
 

कस्यापि ।
 

इः कामः तं हन्तीति इहा ईश्वरः ।

इति कर्तृगुप्तम् ॥
 

536
 

अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च ।
 

ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥ ३ ॥
 

कस्यापि ।
 

हे ब्राह्मण । इभ्य: समृद्धः ।
 

इत्यपि कर्तृगुप्तम् ॥
 

537
 

एहि देहे रमणि पश्य कौतुकं
 

धूलिधूसरतनुं दिगम्बरम् ।

सापि तद्दनपङ्कजं पपौ
 

भ्रातरुक्तमपि किं न बुध्यसे ॥ ४ ॥
 

कस्यापि ।
 
की

कौ
पृथिव्यां तुकं बालं पश्य ।
 

इति कर्मगुप्तम् ॥
 

538
 

पिबतस्ते शरावेण वारि कल्हार शीतलम् ।

केनेमीमो दुर्विदग्धेन हृदये संनिरोपितोतौ ॥ ५ ॥
 

रीरौ बाणीणौ । एण हरिण ।
 

 
इति संधिगुप्तम् ॥