This page has been fully proofread once and needs a second look.

दैवाख्यानम्
 

 
436
 

नमस्यामो देवान्ननु हतविधेस्तेपि वशगा

विधिर्वन्द्यः सोपि पतिनियतकर्मैकफलदः ।

फलं कर्मायत्तं यदि किममरैः किं च विधिना

नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २ ॥
 

437
 

खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके.

वाञ्छन्देशमनातपं विधिवशाद्वित्बिल्वस्य मूलं गतः ।

तत्राप्यस्य महाफलेन पतता असंभग्नं सशब्दं शिरः

प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ३ ॥
 

438
 

मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे

वाणिज्यं कृषिसेवनादि सकला विद्याः कला: शिक्षतु ।

आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं

नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ४ ॥

एते भर्तृहरे: ।
 

439
 

स्ववश: करोति कर्म प्रमादतः परत्रशो भवति ।

स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः ॥ ५ ॥
 

कस्यापि ।
 
६५
 

440
 

किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूल॑म् ।

विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ६ ।
 

441
 
वी

द्वि
पादन्यस्मादपि मध्यादपि जेलनिधेर्दिशोप्यन्तात् ।
भा

नीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ७ ॥
 

442
 

भाग्यवन्तं प्रसूयेथा मा शूरं मा च पण्डितम् ।

शूराश्व कृतविद्याश्च वने सीदन्ति पाण्डवाः ॥ ८ ॥