This page has been fully proofread once and needs a second look.

तृष्णानिन्दा
 

421
 

भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता

भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् ।

साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं

तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम् ॥ ३ ॥
 
422
 

422
नास्त्यन्या तूतृष्णया तुल्या कापि स्त्री सुभगा क्वचित् ।

या प्राणानपि मुष्णन्ती भवत्येवाधिकं प्रिया ॥ ४ ॥
 

423
 

व्युता दन्ताः सिताः केशा दृङ्गिग्निरोधः पदे पदे ।

पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति ॥ ५ ॥
 
424
 

424
तृष्णे त्वमपि तृष्णान्धा त्रिषु स्थानेषु वर्तसे ।

व्याधितेष्वनपत्येषु जरापरिणतेषु च ॥ ६ ॥
 

425
 

धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु ।

अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च ॥ ७ ॥
 

426
 

तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा ।

उत्पादयस्ययत्नेन गोष्पदे सागरभ्रमम् ॥ ८ ॥
 
६३
 

427
 

अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् ।

तृणीकरोति तृष्णैषा निमेषेण नरोत्तमम् ॥ ९ ॥
 

केषामप्येते ।
 

--------
अथ लोभनिन्दा ॥ २८ ॥
 

428
 

लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।

कार्याकार्यविचारो लोभविमूढस्य नास्त्येव ॥ १॥