This page has not been fully proofread.

तृष्णानिन्दा
 
421
 
भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता
भुक्तं मानविवर्जित परगृहे साशङ्कया काकवत् ।
साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं
तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम् ॥ ३ ॥
 
422
 
नास्त्यन्या तूष्णया तुल्या कापि स्त्री सुभगा क्वचित् ।
या प्राणानपि मुष्णन्ती भवत्येवाधिकं प्रिया ॥ ४ ॥
 
423
 
व्युता दन्ताः सिताः केशा दृङ्गिरोधः पदे पदे ।
पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति ॥ ५ ॥
 
424
 
तृष्णे त्वमपि तृष्णान्धा त्रिषु स्थानेषु वर्तसे ।
व्याधितेष्वनपत्येषु जरापरिणतेषु च ॥ ६ ॥
 
425
 
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु ।
अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च ॥ ७ ॥
 
426
 
तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा ।
उत्पादयस्ययत्नेन गोष्पदे सागरभ्रमम् ॥ ८ ॥
 
६३
 
427
 
अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् ।
तृणीकरोति तृष्णैषा निमेषेण नरोत्तमम् ॥ ९ ॥
 
केषामप्येते ।
 
अथ लोभनिन्दा ॥ २८ ॥
 
428
 
लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् ।
कार्याकार्यविचारो लोभविमूढस्य नास्त्येव ॥ १॥