This page has been fully proofread once and needs a second look.

६०
 
शार्ङ्गधरपद्धतिः
 
अथ दरिद्रनिन्दा ॥ २५ ॥
 

401
 

उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः ।

बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ १ ॥
 

कस्यापि ।
 

402
 

हे दारिद्र्य नमस्तुभ्यं सिद्धोहं त्वत्प्रसादतः ।

पश्याम्यहं जगत्सर्वं न मां पश्यति कञ्चन ॥ २ ॥
 

कस्यापि ।
 

403
 

इह लोकेपि धनिनां परोषिपि स्वजनायते ।
 

स्वजनोषिपि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥ ३ ॥
 

404
 

रोगी चिरप्रवासी परात्रन्नभोजी परावसथशायी ।

यज्जीवति तन्मरणं यन्मरणं सोस्य विश्रामः ॥ ४ ॥
 

405
 

परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम् ।

विधिर्ददाति निपुणः कन्यामिव दरिद्रताम् ॥ ५ ॥
 

406
 

दारिद्र्यानलसंतापः शान्तः संतोषवारिणा ।

याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ ६ ॥
 

407
 

अर्था न सन्ति न च मुञ्चति मां दुराशा

त्यागान्न संकुचति दुर्ललितं मनो मे ।
या

याच्
चा च लाघवकरी स्ववधे च पापं

प्राणा: स्वयं व्रजत किं प्रविलम्बितेन ॥ ७ ॥

माघकवेः ।
 

408
 

मारोदीश्चिरमेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिमा-

नायातस्तव वत्स दास्यति पिता ग्रैवेयकं वाससी ।
 
1