This page has been fully proofread once and needs a second look.

५६
 
शार्ङ्गधरपद्धतिः
 

372
 

यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते ।
 

धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २८ ॥
 
373
 

373
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।

अहो नु सदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ २९ ।
 

374
 

नैवात्मनो विनाशं गणयति पिशुन: परव्यसनहृष्टः ।

प्राप्य सहस्रविनाशं समरे नृत्यति कबन्ध इव ॥३०॥
 

375
 

दह्यमानाः सुतीव्रेण नीचाः परयशोमिग्निना ।

अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ ३१ ॥
 

376
 

खल: सत्क्रियमाणोपि ददाति कलहं सताम् ।

दुग्धधौतोपि किं याति वायसः कलहंसताम् ॥ ३२ ॥
 

केषामध्प्येते ।
 
377
 

377
न विषममृतं कर्तुं शक्यं प्रयत्नशतैरपि
 

त्यजति कटुतां न स्वां निम्ब: स्थितोपि पयोहूह्रदे ।

गुणपरिचितामार्थीयां वाणीं न जल्पति दुर्जन-

श्
चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः
 
अथ कृपणनिन्दा ॥ २३ ॥
 
॥ ३३ ॥

भर्तृहरेः ।
 

-------
अथ कृपणनिन्दा ॥ २३ ॥
378
 

यदर्ज्यंते परिक्लेशैरर्जितं यन्त्र भुज्यते ।'
 

विभज्यते यदन्तेन्यैः कस्यचिन्मास्तु तद्धनम् ॥ १ ॥