This page has not been fully proofread.

५६
 
शार्ङ्गधरपद्धतिः
 
372
 
यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते ।
 
धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २८ ॥
 
373
 
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो नु सदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ २९ ।
 
374
 
नैवात्मनो विनाशं गणयति पिशुन: परव्यसनहटः ।
प्राप्य सहस्रविनाशं समरे नृत्यति कबन्ध इव ॥३०॥
 
375
 
दह्यमानाः सुतीव्रेण नीचाः परयशोमिना ।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ ३१ ॥
 
376
 
खल: सक्रियमाणोपि ददाति कलहं सताम् ।
दुग्धधौतोपि किं याति वायसः कलहंसताम् ॥ ३२ ॥
 
केषामध्येते ।
 
377
 
न विषममृतं कर्तुं शक्यं प्रयत्नशतैरपि
 
त्यजति कटुतां न स्वां निम्ब: स्थितोपि पयोहूदे ।
गुणपरिचितामार्थी वाणीं न जल्पति दुर्जन-
चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः
 
अथ कृपणनिन्दा ॥ २३ ॥
 
॥ ३३ ॥
भर्तृहरेः ।
 
378
 
यदर्ज्यंते परिक्लेशैरर्जितं यन्त्र भुज्यते ।'
 
विभज्यते यदन्तेन्यैः कस्यचिन्मास्तु तद्धनम् ॥ १ ॥