This page has not been fully proofread.

विदेहमुक्ति कथनम्
 
4587
 
स्वभाववैपरीत्येन शरीरस्य विपर्यये ।
 
कथयन्ति मनुष्याणां समासन्नौ यमान्तकौ ॥ २४ ॥
 
4588
 
आरक्ततामेति मुखं जिह्वा वाप्यासेता भवेत् ।
 
तदा प्राज्ञो विजानीयान्मृत्युमासन्नमागतम् ॥ २५ ॥
 
4589
 
नासिका वक्रतामेति कर्णयोर्न मनोन्नती
 
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥ २६ ॥
 
4590
 
योगिनां ज्ञानविदुषामन्येषां वा महात्मनाम् ।
प्राप्ते च काले पुरुषैस्तद्विचार्य विचक्षणैः ॥ २७ ॥
एते मार्कण्डेयपुराणात् ।
 
अथ विदेहमुक्तिकथनम् ॥ १६३ ॥
 
4591
 
पूर्वा वा परा वा मध्याह्न वा परे कचित् ।
यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् ॥ १ ॥
4592
 
तस्य भागे तथैवाह्नो योगं सुजीत योगवित् ।
विदेहमुक्तये ज्ञानी त्यक्त्वा मरणजं भयम् ॥ २॥
 
(युग्मम्)
 
4593
 
बद्धपद्मासनो धीमान्समसंस्थानकंधरः ।
निरुद्धप्राणपवनो दन्तैर्दन्तान संस्पृशेत् ॥ ३ ॥
 
६८९
 
4594
 
बुद्धचा निरुध्य द्वाराणि नव मीलितलोचनः ।
 
ओंकारं तु धनुः कृत्वा गुणं सत्त्वं नियोज्य ञ ॥ ४ ॥