This page has not been fully proofread.

६८८
 
शार्ङ्गधरपद्धतिः
 
4578
 
यस्य वै स्नातमात्रस्य हत्तोयमवशुष्यति ।
पिवतश्च जलं शोषो दशाहं सोपि जीवति ॥ १५ ॥
 
4579
 
यस्यापि हन्यते दृष्टैर्भूतै रात्रावथो दिवा ।
 
स मृत्युं सप्तरात्रान्ते पुमान्प्रामोत्यसंशयम् ॥ १६ ॥
 
4580
 
पिधाय कर्णी च निजौ न शृणोत्यात्मसंभवम् ।
नश्यते चक्षुषोज्योतिर्यस्य सोपि न जीवति ॥ १७ ॥
 
4581
 
रक्तकृष्णाम्बरधरा गीतहास्यपरा च यम् ।
दक्षिणाशां नयेन्नारी स्वप्ने सोपि न जीवति ॥ १८ ॥
 
4582
 
नयं क्षपणकं स्वप्ने हसन्तं नृत्यतत्परम् ।
 
एकं विलक्षं विभ्रान्तं विद्यान्मृत्युमुपस्थितम् ॥ १९ ॥
 
4583
 
पततो यस्य त्रै गर्ने स्वमेद्वारं पिधीयते ।
 
न चोत्तिष्ठति यः वभ्रात्तदन्तं तस्य जीवितम् ॥२०॥
 
4584
 
स्त्र प्रविशेद्यस्तु न च निष्क्रमते पुनः ।
जलप्रवेशादपि वा तदन्तं तस्य जीवितम् ॥ २१ ॥
 
4585
 
करालैः पुरुषैः कृष्णैर्विकटँरुद्यतायुधैः ।
पाषाणैस्ताडितः स्वप्ने सद्योमृत्युर्भवेन्नरः ॥ २२ ॥

 
4586
 
दीपादिगन्धं नो वेत्ति पश्यत्यानं तथा निशि ।
नात्मानं परनेत्रस्थं वीक्षते यः स मृत्युमान् ॥ २३ ॥