This page has not been fully proofread.

अथारिष्टज्ञानम्
 
4569
 
वान्त्या मूत्रपुरीषं यः सुवर्णरजतं वमेत् ।
प्रत्यक्षमथवा स्वमे जीवितं दशमासिकम् ॥ ६ ॥
 
4570
 
दृष्ट्वा प्रेतपिशाचादीन्गन्धर्वनगराणि च ।
सुवर्णवर्णवृक्षांश्च नव मासान्स जीवति ॥ ७ ॥
 
4571
 
स्थूलः कृशः कृशः स्थूलो योकस्मादेव जायते ।
प्रकृतेश्च निवर्तेत तस्यायुञ्चाष्टमासिकम् ॥ ८ ॥
 
4572
 
खण्डं यस्य पदं पाण्यः पादस्याग्रेथवा भवेत् ।
पांसुकर्दममध्ये वा सप्त मासान्स जीवति ॥ ९ ॥
 
4573
 
कपोतगृध्रकाकोला वायसो वापि मूर्धनि ।
क्रव्यादो वापरो लीनः षण्मासायुः प्रदर्शकः ॥ १० ॥
 
६८७
 
4574
 
हन्यते काकपङ्किभिः पांसुवर्षेण वा नरः ।
स्वच्छायां चान्यथा दृष्ट्वा चतुर्मासान्स जीवति ॥ ११ ॥
 
4575
 
अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।
पयसीन्द्रधनुर्वापि जीवितं त्रिद्विमासिकम् ॥ १२ ॥
 
4576
 
घृते तैले तथादर्शे तोये वाप्यात्मनस्तनुम् ।
यः पश्येदशिरः स्कन्धां मासादूर्ध्व न जीवति ॥ १३ ॥
 
4577
 
यस्य बस्तसमो गन्धो गात्रे शवसमोपि वा ।
तस्य मासार्धकं ज्ञेयं योगिनः किल जीवितम् ॥ १४ ॥