This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4561
 
सारभृतमुपासीत ज्ञानं तत्कार्यसाधनम् ।
 
ज्ञानानां बहुता येयं योगविघ्नकरी हि सा ॥ १५ ॥
 
4562
 
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् ।
अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ १६ ॥
 
4563
 
समाहितो ब्रह्मपरोप्रमादी
 
बुधस्तथै कान्तरतिर्जितेन्द्रियः ।
विशुद्धबुद्धिः समलोष्टकाञ्चनः
 
प्रामोति योगी परमव्ययं पदम् ॥ १७ ॥
एते मार्कण्डेयपुराणात् ।
 
अधारिष्टज्ञानम् ॥ १६२ ॥
 
4564
 
अक्षीणकर्मबन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् ।
उक्रान्तिकाले संस्मृत्य पुनर्यो गित्वमृच्छति ॥ १ ॥
 
4565
 
तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः ।
ज्ञेयान्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति ॥ २ ॥
 
4566
 
अरिष्टानि विशिष्टानि शृणु वक्ष्यामि तानि ते ।
येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥ ३ ॥
 
4567
 
देवमार्ग ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।
 
यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥ ४ ॥
 
4568
 
अरदिम बिम्बं सूर्यस्य वह्नि चैषांशुमालिनम् ।
दृष्ट्वैकादश मासांश्च नरो नोर्ध्व स जीवति ॥ ५॥