This page has not been fully proofread.

६८४
 
शार्ङ्गधरपद्धतिः
 
4544
 
सूक्ष्मात्सूक्ष्मतरोणीयाञ्छीत्वालघिमा
महिमाशेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य
 
गुण: ।
यत् ॥ ४९ ॥
 
4545
 
प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः ।
वशित्वाद्दाशता नाम योगिनः सप्तमो गुण: ॥ ४१ ॥
 
4546
 
यत्रास्य स्थानमःयुक्तं यत्र कामावसायिता ।
ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ ४२ ॥
 
एते मार्कण्डेयपुराणात
 
अथ योगचर्या ॥ १६१ ॥
 
4547
 
वाग्दण्डः कर्मदण्डल मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी निगद्यते ॥ १ ॥
 
4548
 
या निशा सर्वजन्तूनां तस्यां जागर्ति संयमी ।
 
यस्यां जाग्रति भूतानि सा निशा पदयतो मुनेः ॥ २ ॥
 
4549
 
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
 
यत्र सायंगृहो यश्च तं देवा योगिनं विदुः ॥ ३ ॥
 
4550
 
मानापमानौ यावेती प्रीत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थी योगिनः सिद्धिकारकौ ॥ ४ ॥
 
4551
 
चक्षुःपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतां वदेहाणीं बुद्धिपूतं विचिन्तयेत् ॥ ५ ॥