शार्ङ्गधरपद्धतिः /699
This page has not been fully proofread.
  
  
  
  ६८४
  
  
  
   
  
  
  
शार्ङ्गधरपद्धतिः
   
  
  
  
4544
   
  
  
  
सूक्ष्मात्सूक्ष्मतरोणीयाञ्छीत्वालघिमा
महिमाशेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य
   
  
  
  
गुण: ।
यत् ॥ ४९ ॥
   
  
  
  
4545
   
  
  
  
प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः ।
वशित्वाद्दाशता नाम योगिनः सप्तमो गुण: ॥ ४१ ॥
   
  
  
  
4546
   
  
  
  
यत्रास्य स्थानमःयुक्तं यत्र कामावसायिता ।
ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ ४२ ॥
   
  
  
  
एते मार्कण्डेयपुराणात
   
  
  
  
अथ योगचर्या ॥ १६१ ॥
   
  
  
  
4547
   
  
  
  
वाग्दण्डः कर्मदण्डल मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी निगद्यते ॥ १ ॥
   
  
  
  
4548
   
  
  
  
या निशा सर्वजन्तूनां तस्यां जागर्ति संयमी ।
   
  
  
  
यस्यां जाग्रति भूतानि सा निशा पदयतो मुनेः ॥ २ ॥
   
  
  
  
4549
   
  
  
  
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
   
  
  
  
यत्र सायंगृहो यश्च तं देवा योगिनं विदुः ॥ ३ ॥
   
  
  
  
4550
   
  
  
  
मानापमानौ यावेती प्रीत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थी योगिनः सिद्धिकारकौ ॥ ४ ॥
   
  
  
  
4551
   
  
  
  
चक्षुःपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतां वदेहाणीं बुद्धिपूतं विचिन्तयेत् ॥ ५ ॥
   
  
  
  
  
शार्ङ्गधरपद्धतिः
4544
सूक्ष्मात्सूक्ष्मतरोणीयाञ्छीत्वालघिमा
महिमाशेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य
गुण: ।
यत् ॥ ४९ ॥
4545
प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः ।
वशित्वाद्दाशता नाम योगिनः सप्तमो गुण: ॥ ४१ ॥
4546
यत्रास्य स्थानमःयुक्तं यत्र कामावसायिता ।
ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ ४२ ॥
एते मार्कण्डेयपुराणात
अथ योगचर्या ॥ १६१ ॥
4547
वाग्दण्डः कर्मदण्डल मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी निगद्यते ॥ १ ॥
4548
या निशा सर्वजन्तूनां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पदयतो मुनेः ॥ २ ॥
4549
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्र सायंगृहो यश्च तं देवा योगिनं विदुः ॥ ३ ॥
4550
मानापमानौ यावेती प्रीत्युद्वेगकरौ नृणाम् ।
तावेव विपरीतार्थी योगिनः सिद्धिकारकौ ॥ ४ ॥
4551
चक्षुःपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतां वदेहाणीं बुद्धिपूतं विचिन्तयेत् ॥ ५ ॥