This page has not been fully proofread.

योगिमहिमा
 
4535
 
तद्द्बुद्धिमशेषाणां सत्त्वामातन्य योगवित् ।
परित्यजति संप्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥ ३१ ॥
 
4536
 
यस्मिन्यस्मिंस्तु कुरुते भूते रागं महामते ।
तस्मिस्तस्मिन्समासक्ति संप्राप्य स विनश्यति ॥ ३२ ॥
 
4537
तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् ।
परित्यजाते यो योगी स परं प्रामुयात्पदम् ॥ ३३ ॥
 
4538
 
एतान्येव तु बन्धाय सप्त सूक्ष्माणि सर्वदा ।
भूरादीनां विरागोत्र संभवेद्यस्तु मुक्तये ॥ ३४ ॥
 
4539
 
गन्धादिषु समासक्तमित्येतदखिलं जगत् ।
पुनरावर्तने मौर्यात्सब्रह्मामरमानुषम् ॥ ३५ ॥
 
4540
 
सप्तैता धारणा योगी समतीत्य यदीच्छति ।
तस्मिंस्तस्मिस्तदा भूते लयं याति विधानतः ॥ ३६ ॥
 
4541
 
देवानामसुराणां च गन्धर्वोरगरक्षसाम ।
 
1
 
देहेषु लयमायाति सङ्गमा मोति न क्वचित् । ३७ ॥
 
अथाष्टमहासिद्धिप्राप्तिः ।
 
६८३
 
4542
 
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।
प्राकाम्यं च तथेशित्वं वशित्वं च तथापरम् ॥ ३८ ॥
 
4543
 
यत्र कामावसायित्वं गुणानेतांस्तथेतरान् ।
प्रामोत्यष्टावना यासात्परं निर्वाणसूचकान् ॥ ३९ ॥