This page has not been fully proofread.

६८०
 
शार्ङ्गधरपद्धतिः
 
अथ दोषोपसर्गचिकित्सा ।
 
4508
 
प्रमादाद्योगिनो दोषा यद्येते स्युचिकित्सितम् ।
तेषां नाशाय कर्तव्यं योगनीति निबोध मे ॥ ४ ॥
 
4509
 
बाधिर्य जडता लोप: स्मृतेर्मुकत्वमन्धता ।
 
ज्वरच जायते सद्यस्तद्रदज्ञानयोगिनः ॥ ५॥
 
4510
 
स्निग्धां यवागूं नात्युष्णां चित्ते तत्रैव धारयेत् ।
ताबद्गुल्मप्रशान्त्यर्थे गुदावर्ते यथाविधि ॥ ६ ॥
 
4511
 
यवागूं चापि पवने वायुग्रन्थ्युपरि क्षिपेत् ।
तत्कम्पे महाशैलं स्थिरं मनसि धारयेत् ॥ ७ ॥
 
4512
 
विधाते वचसो वाचं वाधिये श्रवणेन्द्रियम् ।
तथैत्राम्लं फलं ध्यायेत्तृषार्तो रसनेन्द्रिये ॥ ८ ॥
 
4513
 
यस्मिन्यस्मिन्यदा देशे तस्मिंस्तदुपकारिणम् ।
धारयेद्वारणामुष्णे शीतां शीते विदाहिनीम् ॥ ९ ॥
 
4514
 
काष्ठं शिरसि संस्थाप्य तथा काठेन ताडयेत ।
प्रस्मृते: स्मृतिः सद्यो योगिनस्तेन जायते ॥ १० ॥
 
4515
 
अमानुषं सत्रमन्तयोगिनं प्रविशेद्यदि ।
वाय्वधिारणा चैनं देहसंस्थं विनिर्देहेत् ॥ ११ ॥
 
4516
 
एवं सर्वात्मना कार्या रक्षा योगविदानिशम् ।
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ १२ ॥