This page has been fully proofread once and needs a second look.

५४
 
शाधरपद्धतिः
 

354
 

दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।

मणिना भूषितः सर्पः किमतौ न भयंकरः ॥ १० ॥
 

चाणक्यस्य ।
 

355
 

परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।

पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥ ११ ॥
 

353
 
6
नीच: समाश्रितोवश्यमनवाप्य पराश्रयम् ।
 

छिद्रं न रतिमाप्नोति दृष्टान्तोत्र कटीभत्रःवः ॥ १२ ॥
 

357
 

खलानां कण्टकानां च द्विविधै प्रतिक्रिया ।

उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ १३ ॥
 

358
 

सुमुखोपि सुवृत्तोपि सन्मार्गपतितोपि सन् ।
 

सतां वै पादलयोग्नोपि व्यथयत्येव कण्टकः ॥ १४ ॥
 

359-

अपूर्वः कोपि कोपाग्निः सज्जनस्य खलस्य च ।

एकस्य शास्यति बेम्यति स्नेहाद्वर्धतेन्यस्य वारितः ॥ १५ ॥
 

360
 

निमित्तमुद्दिश्य हि यः प्रकुष्यति
प्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।

अकारणद्वेषि मनोस्ति यस्य
 

कथं जनस्तं परितोषयिष्यति ॥ १६ ॥
 

361
 

पादाहतोपि दृढदण्डसमाहतो
 
पि
यं दंष्ट्या स्पृशति तं किल हन्ति सर्पः ।

हर्षादिवेवैष पिशुनोत्र मनुष्यधर्मा
 

कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ १७ ॥