This page has not been fully proofread.

द्वितीयो हठयोग
 
4434
 
संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ।
कुर्याहृढं पृष्ठवंशमुडीयाणं तथोदरे ॥ १५ ॥
 
विशेषकम् ।
 
4435
 
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी पद्मासनं त्विदम् ॥ १६ ॥
 
4436
 
दक्षिणोरुतले वामं पादं न्यस्य तु दक्षिणम् ।
वामोरोरुपरि स्थाप्यमेतदर्धासनं मतम् ॥ १७ ॥
 
६७१
 
4437
 
तु वामपादस्य योनिस्थाने नियोजयेत् ।
वामोरोरुपरि स्थाप्यो दक्षिणः सैद्धमासनम् ॥ १८ ॥
 
अथ प्राणायामः ।
 
4438
 
प्राणाया मैर्दहेहोषान्प्रत्याहारेण पातकम् ।
 

धारणाभिश्च दुःखानि ध्यानेनानीश्वरान्गुणान् ॥ १९ ।
 
4439
 
यथा पर्वतधातूनां ध्मातानां दह्यते मलम् ।
 
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिमहात् ॥ २० ॥
 
4440
 
वश्यं कर्तुं यथेच्छातो नागं नयति हस्तिपः ।
तथैव योगी छन्द्रेन प्राणान्नयति साधितुम् ॥ २१ ॥
 
4441
 
यथा हि साधितः सिंहो मृगान्हन्ति न मानवान् ।
तथा हि साधिताः प्राणाः किल्बिषं न नृणां तनुम् ॥२२॥