This page has not been fully proofread.

हठयोगः
 
4373
 
तत्र गोरक्षसदृशैः साधितो यः स कथ्यते ।
धीरैरपि हि दुःसाध्यः किं पुनः प्राकृतैर्जनैः ॥ २ ॥
 
4374
 
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
 
ध्यानं समाधिरेतानि योगाङ्गानि स्मृतानि षट् ॥ ३ ॥
 
अथासनम् ।
 
4375
 
एकान्ते विजने देशे पवित्रे निरुपद्रवे ।
 
कम्बलाजिनवस्त्राणामुपर्यासनमभ्यसेत् ॥ ४ ॥
 
4376
 
उत्तानो चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानो पाणी पद्मासनं त्विदम ॥ ५ ॥
 
अथ प्राणायामः ।
4377
 
तत्र पद्मासनं बजा ततः संकोचयेत्त्वधः ।
समदण्डं शिरः कृत्वा नासिकान्तर्दृशं नयेत ॥ ६ ॥
 
4378
 
यथैत्रोत्पलनालेन आकर्षति नरो जलम् ।
 
योगी योगसमाविष्टस्तथा कर्षति मारुतम् ॥ ७ ॥
 
६६३
 
4379
 
काकचचुपुटीकृत्य ओष्ठौ प्रोक्ता निलं पिवेत् ।
ओंकार ध्वनिनाकृष्य पूरयेद्यावदन्तरम् ॥ ८ ॥
 
4380
 
पूरणात्पूरकं प्रोक्तं कुम्भकस्तु निकुम्भनात् ।
रेचकं रंचनासूक्ष्मं ततोन्तः शोध्यते त्रिभिः ॥ ९ ॥